मराठी

गजः केन शाखाम् अत्रोटयत्? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

गजः केन शाखाम् अत्रोटयत्?

एक शब्द/वाक्यांश उत्तर

उत्तर

शुण्डेन 

shaalaa.com
समवायो हि दुर्जयः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 11: समवायो हि दुर्जयः - अभ्यासः [पृष्ठ ६३]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 11 समवायो हि दुर्जयः
अभ्यासः | Q 1. (ग) | पृष्ठ ६३

संबंधित प्रश्‍न

वृक्षे का प्रतिवसति स्म?


रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

कालेन चटकायाः सन्ततिः जाता।


रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

चटकायाः नीडं भुवि अपतत्।


रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

गजस्य वधेनैम मम दुःखम् अपसरेत्।


मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

काष्ठाकूटः चञ्च्वा गजस्य नयने ______।


मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

तृषार्तः गजः जलाशयं ______।


मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

गजः गर्ते ______।


चटकायाः काष्ठकूटस्य च वार्तां श्रृत्वा मक्षिका किम् अवदत्?


मेघनादः मक्षिकां किम् अवदत्?


चटका काष्ठकूटं किम् अवदत्?

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- प्रथमपुरुषः पठिष्यति पठिष्यतः पठिष्यन्ति
प्रथमपुरुषः ______ पतिष्यतः ______

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
उत्तमपुरुषः लेखिष्यामि लेखिष्यावः लेखिष्यामः
उत्तमपुरुषः ______ ______ द्रक्ष्यामः

उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अपतत् - ______


उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अनयत् -______


______ बालिका मधुरं गायति।


______ पत्राणि सुन्दराणि सन्ति।


वयं संस्कृतम् ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×