मराठी

______ पत्राणि सुन्दराणि सन्ति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

______ पत्राणि सुन्दराणि सन्ति।

पर्याय

  • ते

  • ताः

  • तानि

MCQ
रिकाम्या जागा भरा

उत्तर

तानि पत्राणि सुन्दराणि सन्ति। 

shaalaa.com
समवायो हि दुर्जयः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 11: समवायो हि दुर्जयः - अभ्यासः [पृष्ठ ६५]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 11 समवायो हि दुर्जयः
अभ्यासः | Q 7. (ग) | पृष्ठ ६५

संबंधित प्रश्‍न

वृक्षस्य अधः कः आगतः?


गजः केन शाखाम् अत्रोटयत्?


मक्षिकायाः मित्रं कः आसीत्?


रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

काष्ठकूटः चञ्च्वा गजस्य नयने स्फोटयिष्यति।


मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

मार्गे स्थितः अहमपि शब्दं ______।


मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

तृषार्तः गजः जलाशयं ______।


मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

गजः गर्ते ______।


मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

काष्ठकूटः तां मक्षिकायाः समीपं ______।


मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

गजः शुण्डेन वृक्षशाखाः ______।


चटकायाः काष्ठकूटस्य च वार्तां श्रृत्वा मक्षिका किम् अवदत्?


मेघनादः मक्षिकां किम् अवदत्?


चटका काष्ठकूटं किम् अवदत्?

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- प्रथमपुरुषः पठिष्यति पठिष्यतः पठिष्यन्ति
प्रथमपुरुषः ______ ______ मरिष्यन्ति

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
उत्तमपुरुषः लेखिष्यामि लेखिष्यावः लेखिष्यामः
उत्तमपुरुषः ______ ______ द्रक्ष्यामः

उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अवसत् -______


उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अपतत् - ______


उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अवदत् - ______


उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अनयत् -______


वयं संस्कृतम् ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×