Advertisements
Chapters

Advertisements
Solutions for Chapter 11: समवायो हि दुर्जयः
Below listed, you can find solutions for Chapter 11 of CBSE NCERT for Sanskrit - Ruchira Class 7.
NCERT solutions for Sanskrit - Ruchira Class 7 11 समवायो हि दुर्जयः अभ्यासः [Pages 63 - 65]
प्रश्नानाम् उत्तराणि एकपदेन लिखत-
वृक्षे का प्रतिवसति स्म?
वृक्षस्य अधः कः आगतः?
गजः केन शाखाम् अत्रोटयत्?
काष्ठकूटः चटकां कस्याः समीपम् अनयत्?
मक्षिकायाः मित्रं कः आसीत्?
रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
कालेन चटकायाः सन्ततिः जाता।
रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
चटकायाः नीडं भुवि अपतत्।
रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
गजस्य वधेनैम मम दुःखम् अपसरेत्।
रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
काष्ठकूटः चञ्च्वा गजस्य नयने स्फोटयिष्यति।
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
काष्ठाकूटः चञ्च्वा गजस्य नयने ______।
करिष्यामि
गमिष्यति
अनयत्
पतिष्यति
स्फोटयिष्यति
त्रोटयति
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
मार्गे स्थितः अहमपि शब्दं ______।
करिष्यामि
गमिष्यति
अनयत्
पतिष्यति
स्फोटयिष्यति
त्रोटयति
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
तृषार्तः गजः जलाशयं ______।
करिष्यामि
गमिष्यति
अनयत्
पतिष्यति
स्फोटयिष्यति
त्रोटयति
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
गजः गर्ते ______।
करिष्यामि
गमिष्यति
अनयत्
पतिष्यति
स्फोटयिष्यति
त्रोटयति
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
काष्ठकूटः तां मक्षिकायाः समीपं ______।
करिष्यामि
गमिष्यति
अनयत्
पतिष्यति
स्फोटयिष्यति
त्रोटयति
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
गजः शुण्डेन वृक्षशाखाः ______।
करिष्यामि
गमिष्यति
अनयत्
पतिष्यति
स्फोटयिष्यति
त्रोटयति
प्रश्नानाम् उत्तराणि एकवाक्येन लिखत-
चटकायाः विलापं श्रुत्वा काष्ठकूटः तां किम् अपृच्छत?
चटकायाः काष्ठकूटस्य च वार्तां श्रृत्वा मक्षिका किम् अवदत्?
मेघनादः मक्षिकां किम् अवदत्?
उदाहरणमनुसृत्य रिक्तस्थानानि पूरयत-
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- प्रथमपुरुषः | पठिष्यति | पठिष्यतः | पठिष्यन्ति |
प्रथमपुरुषः | ______ | पतिष्यतः | ______ |
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- प्रथमपुरुषः | पठिष्यति | पठिष्यतः | पठिष्यन्ति |
प्रथमपुरुषः | ______ | ______ | मरिष्यन्ति |
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- मध्यमपुरुषः | गमिष्यसि | गमिष्यथः | गमिष्यथ |
मध्यमपुरुषः | ______ | धाविष्यथः | ______ |
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- मध्यमपुरुषः | गमिष्यसि | गमिष्यथः | गमिष्यथ |
मध्यमपुरुषः | ______ | ______ | क्रीडिष्यथ |
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- उत्तमपुरुषः | लेखिष्यामि | लेखिष्यावः | लेखिष्यामः |
उत्तमपुरुषः | ______ | हसिष्यावः | ______ |
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
उत्तमपुरुषः | लेखिष्यामि | लेखिष्यावः | लेखिष्यामः |
उत्तमपुरुषः | ______ | ______ | द्रक्ष्यामः |
उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-
अवसत् -______
उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-
अपठत् - ______
उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-
अत्रोटयत् - ______
उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-
अपतत् - ______
उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-
अपृच्छत् - ______
उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-
अवदत् - ______
उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-
अनयत् -______
कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत-
______ बालिका मधुरं गायति।
एकम्
एका
एकः
______ कृषकाः कृषिकर्माणि कुर्वन्ति
चत्वारः
चतस्त्रः
चत्वारि
______ पत्राणि सुन्दराणि सन्ति।
ते
ताः
तानि
धेनवः दुग्धं ______।
ददाति
ददाति
ददन्ति
वयं संस्कृतम् ______।
अपठम्
अपठम्
अपठाम
Solutions for 11: समवायो हि दुर्जयः

NCERT solutions for Sanskrit - Ruchira Class 7 chapter 11 - समवायो हि दुर्जयः
Shaalaa.com has the CBSE Mathematics Sanskrit - Ruchira Class 7 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Ruchira Class 7 CBSE 11 (समवायो हि दुर्जयः) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Ruchira Class 7 chapter 11 समवायो हि दुर्जयः are समवायो हि दुर्जयः, पूरणार्थक संख्या, वर्णविचार:, कारकम्, शब्दरूपाणि, धातुरूपाणि, संख्यावाचकशब्दाः, संस्कृत व्याकरण (७ वीं कक्षा).
Using NCERT Sanskrit - Ruchira Class 7 solutions समवायो हि दुर्जयः exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Ruchira Class 7 students prefer NCERT Textbook Solutions to score more in exams.
Get the free view of Chapter 11, समवायो हि दुर्जयः Sanskrit - Ruchira Class 7 additional questions for Mathematics Sanskrit - Ruchira Class 7 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.