मराठी

पुरुषः एकवचनम् द्विवचनम् बहुवचनम् यथा- उत्तमपुरुषः लेखिष्यामि लेखिष्यावः लेखिष्यामः उत्तमपुरुषः ______ हसिष्यावः ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- उत्तमपुरुषः लेखिष्यामि लेखिष्यावः लेखिष्यामः
उत्तमपुरुषः ______ हसिष्यावः ______
रिकाम्या जागा भरा

उत्तर

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
उत्तमपुरुषः हसिष्यामि हसिष्यावः हसिष्यामः
shaalaa.com
समवायो हि दुर्जयः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 11: समवायो हि दुर्जयः - अभ्यासः [पृष्ठ ६४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 11 समवायो हि दुर्जयः
अभ्यासः | Q 5. (ग) 1. | पृष्ठ ६४

संबंधित प्रश्‍न

वृक्षे का प्रतिवसति स्म?


रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

कालेन चटकायाः सन्ततिः जाता।


मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

काष्ठाकूटः चञ्च्वा गजस्य नयने ______।


मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

तृषार्तः गजः जलाशयं ______।


मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

काष्ठकूटः तां मक्षिकायाः समीपं ______।


चटकायाः विलापं श्रुत्वा काष्ठकूटः तां किम् अपृच्छत?


मेघनादः मक्षिकां किम् अवदत्?


चटका काष्ठकूटं किम् अवदत्?

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- प्रथमपुरुषः पठिष्यति पठिष्यतः पठिष्यन्ति
प्रथमपुरुषः ______ पतिष्यतः ______

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- प्रथमपुरुषः पठिष्यति पठिष्यतः पठिष्यन्ति
प्रथमपुरुषः ______ ______ मरिष्यन्ति

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- मध्यमपुरुषः गमिष्यसि गमिष्यथः गमिष्यथ
मध्यमपुरुषः ______ धाविष्यथः ______

उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अवसत् -______


उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अपठत् - ______


उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अवदत् - ______


______ पत्राणि सुन्दराणि सन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×