मराठी

रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत- चटकायाः नीडं भुवि अपतत्। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

चटकायाः नीडं भुवि अपतत्।

एका वाक्यात उत्तर

उत्तर

चटकाया: किम् भुवि अपतत्‌?

shaalaa.com
समवायो हि दुर्जयः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 11: समवायो हि दुर्जयः - अभ्यासः [पृष्ठ ६३]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 11 समवायो हि दुर्जयः
अभ्यासः | Q 2. (ख) | पृष्ठ ६३

संबंधित प्रश्‍न

वृक्षे का प्रतिवसति स्म?


गजः केन शाखाम् अत्रोटयत्?


मक्षिकायाः मित्रं कः आसीत्?


रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

कालेन चटकायाः सन्ततिः जाता।


मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

मार्गे स्थितः अहमपि शब्दं ______।


मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

काष्ठकूटः तां मक्षिकायाः समीपं ______।


चटकायाः काष्ठकूटस्य च वार्तां श्रृत्वा मक्षिका किम् अवदत्?


पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- प्रथमपुरुषः पठिष्यति पठिष्यतः पठिष्यन्ति
प्रथमपुरुषः ______ ______ मरिष्यन्ति

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- मध्यमपुरुषः गमिष्यसि गमिष्यथः गमिष्यथ
मध्यमपुरुषः ______ ______ क्रीडिष्यथ

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- उत्तमपुरुषः लेखिष्यामि लेखिष्यावः लेखिष्यामः
उत्तमपुरुषः ______ हसिष्यावः ______

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
उत्तमपुरुषः लेखिष्यामि लेखिष्यावः लेखिष्यामः
उत्तमपुरुषः ______ ______ द्रक्ष्यामः

उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अवसत् -______


उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अनयत् -______


______ बालिका मधुरं गायति।


______ कृषकाः कृषिकर्माणि कुर्वन्ति


धेनवः दुग्धं ______। 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×