Advertisements
Advertisements
प्रश्न
मक्षिकायाः मित्रं कः आसीत्?
उत्तर
मण्डूकः
APPEARS IN
संबंधित प्रश्न
वृक्षस्य अधः कः आगतः?
गजः केन शाखाम् अत्रोटयत्?
काष्ठकूटः चटकां कस्याः समीपम् अनयत्?
रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
कालेन चटकायाः सन्ततिः जाता।
रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
काष्ठकूटः चञ्च्वा गजस्य नयने स्फोटयिष्यति।
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
काष्ठाकूटः चञ्च्वा गजस्य नयने ______।
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
काष्ठकूटः तां मक्षिकायाः समीपं ______।
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
गजः शुण्डेन वृक्षशाखाः ______।
मेघनादः मक्षिकां किम् अवदत्?
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- प्रथमपुरुषः | पठिष्यति | पठिष्यतः | पठिष्यन्ति |
प्रथमपुरुषः | ______ | पतिष्यतः | ______ |
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- मध्यमपुरुषः | गमिष्यसि | गमिष्यथः | गमिष्यथ |
मध्यमपुरुषः | ______ | धाविष्यथः | ______ |
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- मध्यमपुरुषः | गमिष्यसि | गमिष्यथः | गमिष्यथ |
मध्यमपुरुषः | ______ | ______ | क्रीडिष्यथ |
उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-
अवसत् -______
उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-
अपठत् - ______
______ पत्राणि सुन्दराणि सन्ति।
वयं संस्कृतम् ______।