मराठी

NCERT solutions for Sanskrit - Ruchira Class 7 chapter 14 - अनारिकायाः जिज्ञासा [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Ruchira Class 7 chapter 14 - अनारिकायाः जिज्ञासा - Shaalaa.com
Advertisements

Solutions for Chapter 14: अनारिकायाः जिज्ञासा

Below listed, you can find solutions for Chapter 14 of CBSE NCERT for Sanskrit - Ruchira Class 7.


अभ्यासः
अभ्यासः [Pages 79 - 81]

NCERT solutions for Sanskrit - Ruchira Class 7 14 अनारिकायाः जिज्ञासा अभ्यासः [Pages 79 - 81]

अभ्यासः | Q 1 | Page 79

उच्चारणं कुरुत-

मन्त्री निर्माणम् भ्रात्रा
कर्मकराः जिज्ञासा पित्रे
भ्रातृणाम् उद्घाटनार्थम् पितृभ्याम्
नेतरि अपृच्छत् चिन्तयति

अधोलिखितानां प्रश्नानां एकपदेन उत्तराणि लिखत-

अभ्यासः | Q 2. (क) | Page 79

कस्याः महती जिज्ञासा वर्तते?

अभ्यासः | Q 2. (ख) | Page 79

मन्त्री किमर्थम् आगच्छति?

अभ्यासः | Q 2. (ग) | Page 79

सेतोः निर्माणं के अकुर्वन्?

अभ्यासः | Q 2. (घ) | Page 79

 सेतोः निर्माणाय कर्मकराः प्रस्तराणि कुतः आनयन्ति?

अभ्यासः | Q 2.(ङ) | Page 79

के सर्वकाराय धनं प्रयच्छन्ति?

अभ्यासः | Q 3.(क) | Page 79

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

अनारिकायाः प्रश्नैः सर्वेषां बुद्धिः चक्रवत् भ्रमति।

अभ्यासः | Q 3. (ख) | Page 79

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

मन्त्री सेतोः उद्घाटनार्थम् आगच्छति।

अभ्यासः | Q 3. (ग) | Page 79

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

कर्मकराः सेतोः निर्माणम् कुर्वन्ति।

अभ्यासः | Q 3. (घ) | Page 79

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

पर्वतेभ्यः प्रस्तराणि आनीय सेतोः निर्माणं भवित।

अभ्यासः | Q 3.(ङ) | Page 79

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

जनाः सर्वकाराय देशस्य विकासार्थं धनं ददति।

अभ्यासः | Q 4.1 | Page 80

उदाहरणानुसारं रूपाणि लिखत-

विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पिता पितरौ पितरः (पितृ)
  ______ भातरौ ______ (भ्रातृ)
अभ्यासः | Q 4.2 | Page 80

उदाहरणानुसारं रूपाणि लिखत-

विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
द्ववितीया
दातारम् दातारौ दातृन् (दातृ)
  ______ धातरौ ______ (धातृ)
अभ्यासः | Q 4.3 | Page 80

उदाहरणानुसारं रूपाणि लिखत-

विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
तृतीया
धात्रा धातृभ्याम् धातृभिः (धातृ)
  ______ कर्तृभ्याम् ______ (कर्तृ
अभ्यासः | Q 4.4 | Page 80

उदाहरणानुसारं रूपाणि लिखत-

विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
चतुर्थी
नेत्रे नेतृभ्याम् नेतृभ्यः (नेतृ)
  विधात्रे ______ ______ (विधातृ)
अभ्यासः | Q 4.5 | Page 80

उदाहरणानुसारं रूपाणि लिखत-

विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
पञ्चमी
कर्तुः कर्तृभ्याम् कर्तृभ्यः (कर्तृ)
  ______ ______ हर्तृभ्यः (हर्तृ)
अभ्यासः | Q 4.6 | Page 80

उदाहरणानुसारं रूपाणि लिखत-

विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
षष्ठी
पितुः पित्रोः पितृणाम् (पितृ)
  ______ भ्रात्रो ______ (भ्रातृ)
अभ्यासः | Q 4.7 | Page 80

उदाहरणानुसारं रूपाणि लिखत -

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
सप्तमी सवितरि सवित्रोः सवितृषु (सवितृ)
  अभिनेतरि ______ ______ (अभिनेतृ)
अभ्यासः | Q 4.8 | Page 80

उदाहरणानुसारं रूपाणि लिखत-

विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
सम्बोधनम्
हे जामातः! हे जामातरौ! हे जामातरः (जामातृ)
  हे नप्तः! ______ ______ (नप्तृ)

कोष्ठेकेभ्यः समुचितपदानि चित्वा रिक्तस्थानानि पूरयत-

अभ्यासः | Q 5. (क) | Page 80

अहं प्रातः ______ सह भ्रमणाय गच्छामि।

  • पित्रा

  • पितुः

अभ्यासः | Q 5. (ख) | Page 80

बाला आपणात्  ______ फलानि आनयति।

  • भ्रातुः

  • भ्रात्रे

अभ्यासः | Q 5.(ग) | Page 80

कर्मकराः सेतोः निर्माणस्य ______ भवन्ति। 

  • कर्तारम्

  • कर्त्तारः

अभ्यासः | Q 5. (घ) | Page 80

मम ______ तु एतेषां प्रश्नानाम् उत्तराणि अददात्। 

  • पिता

  • पितरः

अभ्यासः | Q 5. (ङ) | Page 80

तव ______ कुत्र जीविकोपार्जनं कुरुतः?

  • भ्रातरः

  • भ्रातरौ

अभ्यासः | Q 6. | Page 81

चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-

धारयन्ति, बालाः, वसयानम्, छत्रम्, ते, आरोहन्ति, वर्षायाम्

__________________________________________

__________________________________________

__________________________________________

__________________________________________

अभ्यासः | Q 7.1 | Page 81

अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-

प्रश्नाः - ______

अभ्यासः | Q 7.2 | Page 81

अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-

नवीनः - ______

अभ्यासः | Q 7.3 | Page 81

अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-

प्रातः - ______

अभ्यासः | Q 7.4 | Page 81

अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-

आगच्छति - ______

अभ्यासः | Q 7.5 | Page 81

अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-

प्रसन्नः -______

Solutions for 14: अनारिकायाः जिज्ञासा

अभ्यासः
NCERT solutions for Sanskrit - Ruchira Class 7 chapter 14 - अनारिकायाः जिज्ञासा - Shaalaa.com

NCERT solutions for Sanskrit - Ruchira Class 7 chapter 14 - अनारिकायाः जिज्ञासा

Shaalaa.com has the CBSE Mathematics Sanskrit - Ruchira Class 7 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Ruchira Class 7 CBSE 14 (अनारिकायाः जिज्ञासा) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Ruchira Class 7 chapter 14 अनारिकायाः जिज्ञासा are अनारिकायाः जिज्ञासा, पूरणार्थक संख्या, वर्णविचार:, कारकम्, शब्दरूपाणि, धातुरूपाणि, संख्यावाचकशब्दाः, संस्कृत व्याकरण (७ वीं कक्षा).

Using NCERT Sanskrit - Ruchira Class 7 solutions अनारिकायाः जिज्ञासा exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Ruchira Class 7 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 14, अनारिकायाः जिज्ञासा Sanskrit - Ruchira Class 7 additional questions for Mathematics Sanskrit - Ruchira Class 7 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×