मराठी

अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत- प्रातः - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-

प्रातः - ______

एका वाक्यात उत्तर

उत्तर

प्रातः - अहं प्रात: अध्ययनं करोमि।

shaalaa.com
अनारिकायाः जिज्ञासा
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 14: अनारिकायाः जिज्ञासा - अभ्यासः [पृष्ठ ८१]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 14 अनारिकायाः जिज्ञासा
अभ्यासः | Q 7.3 | पृष्ठ ८१

संबंधित प्रश्‍न

कस्याः महती जिज्ञासा वर्तते?


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

कर्मकराः सेतोः निर्माणम् कुर्वन्ति।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

जनाः सर्वकाराय देशस्य विकासार्थं धनं ददति।


चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-

धारयन्ति, बालाः, वसयानम्, छत्रम्, ते, आरोहन्ति, वर्षायाम्

__________________________________________

__________________________________________

__________________________________________

__________________________________________


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-

प्रश्नाः - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-

नवीनः - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-

प्रसन्नः -______


उदाहरणानुसारं रूपाणि लिखत-

विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पिता पितरौ पितरः (पितृ)
  ______ भातरौ ______ (भ्रातृ)

उदाहरणानुसारं रूपाणि लिखत-

विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
द्ववितीया
दातारम् दातारौ दातृन् (दातृ)
  ______ धातरौ ______ (धातृ)

उदाहरणानुसारं रूपाणि लिखत-

विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
तृतीया
धात्रा धातृभ्याम् धातृभिः (धातृ)
  ______ कर्तृभ्याम् ______ (कर्तृ

उदाहरणानुसारं रूपाणि लिखत-

विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
षष्ठी
पितुः पित्रोः पितृणाम् (पितृ)
  ______ भ्रात्रो ______ (भ्रातृ)

उदाहरणानुसारं रूपाणि लिखत -

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
सप्तमी सवितरि सवित्रोः सवितृषु (सवितृ)
  अभिनेतरि ______ ______ (अभिनेतृ)

कर्मकराः सेतोः निर्माणस्य ______ भवन्ति। 


मम ______ तु एतेषां प्रश्नानाम् उत्तराणि अददात्। 


तव ______ कुत्र जीविकोपार्जनं कुरुतः?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×