Advertisements
Advertisements
प्रश्न
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-
प्रातः - ______
उत्तर
प्रातः - अहं प्रात: अध्ययनं करोमि।
APPEARS IN
संबंधित प्रश्न
कस्याः महती जिज्ञासा वर्तते?
मन्त्री किमर्थम् आगच्छति?
सेतोः निर्माणाय कर्मकराः प्रस्तराणि कुतः आनयन्ति?
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
अनारिकायाः प्रश्नैः सर्वेषां बुद्धिः चक्रवत् भ्रमति।
चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-
धारयन्ति, बालाः, वसयानम्, छत्रम्, ते, आरोहन्ति, वर्षायाम् |
__________________________________________
__________________________________________
__________________________________________
__________________________________________
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-
नवीनः - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-
प्रसन्नः -______
उदाहरणानुसारं रूपाणि लिखत-
विभक्तिः
|
एकवचनम्
|
द्विवचनम्
|
बहुवचनम्
|
प्रथमा
|
पिता | पितरौ | पितरः (पितृ) |
______ | भातरौ | ______ (भ्रातृ) |
उदाहरणानुसारं रूपाणि लिखत-
विभक्तिः
|
एकवचनम्
|
द्विवचनम्
|
बहुवचनम्
|
चतुर्थी
|
नेत्रे | नेतृभ्याम् | नेतृभ्यः (नेतृ) |
विधात्रे | ______ | ______ (विधातृ) |
उदाहरणानुसारं रूपाणि लिखत-
विभक्तिः
|
एकवचनम्
|
द्विवचनम्
|
बहुवचनम्
|
पञ्चमी
|
कर्तुः | कर्तृभ्याम् | कर्तृभ्यः (कर्तृ) |
______ | ______ | हर्तृभ्यः (हर्तृ) |
उदाहरणानुसारं रूपाणि लिखत-
विभक्तिः
|
एकवचनम्
|
द्विवचनम्
|
बहुवचनम्
|
षष्ठी
|
पितुः | पित्रोः | पितृणाम् (पितृ) |
______ | भ्रात्रो | ______ (भ्रातृ) |
उदाहरणानुसारं रूपाणि लिखत -
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
सप्तमी | सवितरि | सवित्रोः | सवितृषु (सवितृ) |
अभिनेतरि | ______ | ______ (अभिनेतृ) |
उदाहरणानुसारं रूपाणि लिखत-
विभक्तिः
|
एकवचनम्
|
द्विवचनम्
|
बहुवचनम्
|
सम्बोधनम्
|
हे जामातः! | हे जामातरौ! | हे जामातरः (जामातृ) |
हे नप्तः! | ______ | ______ (नप्तृ) |
अहं प्रातः ______ सह भ्रमणाय गच्छामि।
बाला आपणात् ______ फलानि आनयति।
कर्मकराः सेतोः निर्माणस्य ______ भवन्ति।