हिंदी

अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत- नवीनः - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-

नवीनः - ______

एक पंक्ति में उत्तर

उत्तर

नवीनः - स: नवीन: पाठ पठति।

shaalaa.com
अनारिकायाः जिज्ञासा
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 14: अनारिकायाः जिज्ञासा - अभ्यासः [पृष्ठ ८१]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 14 अनारिकायाः जिज्ञासा
अभ्यासः | Q 7.2 | पृष्ठ ८१

संबंधित प्रश्न

उच्चारणं कुरुत-

मन्त्री निर्माणम् भ्रात्रा
कर्मकराः जिज्ञासा पित्रे
भ्रातृणाम् उद्घाटनार्थम् पितृभ्याम्
नेतरि अपृच्छत् चिन्तयति

 सेतोः निर्माणाय कर्मकराः प्रस्तराणि कुतः आनयन्ति?


के सर्वकाराय धनं प्रयच्छन्ति?


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

मन्त्री सेतोः उद्घाटनार्थम् आगच्छति।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

कर्मकराः सेतोः निर्माणम् कुर्वन्ति।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

पर्वतेभ्यः प्रस्तराणि आनीय सेतोः निर्माणं भवित।


चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-

धारयन्ति, बालाः, वसयानम्, छत्रम्, ते, आरोहन्ति, वर्षायाम्

__________________________________________

__________________________________________

__________________________________________

__________________________________________


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-

प्रसन्नः -______


उदाहरणानुसारं रूपाणि लिखत-

विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
तृतीया
धात्रा धातृभ्याम् धातृभिः (धातृ)
  ______ कर्तृभ्याम् ______ (कर्तृ

उदाहरणानुसारं रूपाणि लिखत-

विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
चतुर्थी
नेत्रे नेतृभ्याम् नेतृभ्यः (नेतृ)
  विधात्रे ______ ______ (विधातृ)

उदाहरणानुसारं रूपाणि लिखत-

विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
पञ्चमी
कर्तुः कर्तृभ्याम् कर्तृभ्यः (कर्तृ)
  ______ ______ हर्तृभ्यः (हर्तृ)

उदाहरणानुसारं रूपाणि लिखत-

विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
षष्ठी
पितुः पित्रोः पितृणाम् (पितृ)
  ______ भ्रात्रो ______ (भ्रातृ)

उदाहरणानुसारं रूपाणि लिखत-

विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
सम्बोधनम्
हे जामातः! हे जामातरौ! हे जामातरः (जामातृ)
  हे नप्तः! ______ ______ (नप्तृ)

अहं प्रातः ______ सह भ्रमणाय गच्छामि।


कर्मकराः सेतोः निर्माणस्य ______ भवन्ति। 


मम ______ तु एतेषां प्रश्नानाम् उत्तराणि अददात्। 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×