Advertisements
Advertisements
प्रश्न
चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-
धारयन्ति, बालाः, वसयानम्, छत्रम्, ते, आरोहन्ति, वर्षायाम् |
__________________________________________
__________________________________________
__________________________________________
__________________________________________
उत्तर
बाला वर्षायाम् छत्रं धारयन्ति।
ते वसयानम् आरोहन्ति।
ते छत्रम् धारयन्ति
वसयानस्य एक: चालक: अस्ति
APPEARS IN
संबंधित प्रश्न
उच्चारणं कुरुत-
मन्त्री | निर्माणम् | भ्रात्रा |
कर्मकराः | जिज्ञासा | पित्रे |
भ्रातृणाम् | उद्घाटनार्थम् | पितृभ्याम् |
नेतरि | अपृच्छत् | चिन्तयति |
कस्याः महती जिज्ञासा वर्तते?
मन्त्री किमर्थम् आगच्छति?
सेतोः निर्माणं के अकुर्वन्?
सेतोः निर्माणाय कर्मकराः प्रस्तराणि कुतः आनयन्ति?
के सर्वकाराय धनं प्रयच्छन्ति?
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
मन्त्री सेतोः उद्घाटनार्थम् आगच्छति।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
पर्वतेभ्यः प्रस्तराणि आनीय सेतोः निर्माणं भवित।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
जनाः सर्वकाराय देशस्य विकासार्थं धनं ददति।
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-
प्रश्नाः - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-
प्रातः - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-
प्रसन्नः -______
उदाहरणानुसारं रूपाणि लिखत-
विभक्तिः
|
एकवचनम्
|
द्विवचनम्
|
बहुवचनम्
|
प्रथमा
|
पिता | पितरौ | पितरः (पितृ) |
______ | भातरौ | ______ (भ्रातृ) |
उदाहरणानुसारं रूपाणि लिखत-
विभक्तिः
|
एकवचनम्
|
द्विवचनम्
|
बहुवचनम्
|
द्ववितीया
|
दातारम् | दातारौ | दातृन् (दातृ) |
______ | धातरौ | ______ (धातृ) |
उदाहरणानुसारं रूपाणि लिखत-
विभक्तिः
|
एकवचनम्
|
द्विवचनम्
|
बहुवचनम्
|
षष्ठी
|
पितुः | पित्रोः | पितृणाम् (पितृ) |
______ | भ्रात्रो | ______ (भ्रातृ) |
अहं प्रातः ______ सह भ्रमणाय गच्छामि।
बाला आपणात् ______ फलानि आनयति।
मम ______ तु एतेषां प्रश्नानाम् उत्तराणि अददात्।