हिंदी

मम ______ तु एतेषां प्रश्नानाम् उत्तराणि अददात्। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मम ______ तु एतेषां प्रश्नानाम् उत्तराणि अददात्। 

विकल्प

  • पिता

  • पितरः

MCQ
रिक्त स्थान भरें

उत्तर

मम पिता तु एतेषां प्रश्नानाम् उत्तराणि अददात्।

shaalaa.com
अनारिकायाः जिज्ञासा
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 14: अनारिकायाः जिज्ञासा - अभ्यासः [पृष्ठ ८०]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 14 अनारिकायाः जिज्ञासा
अभ्यासः | Q 5. (घ) | पृष्ठ ८०

संबंधित प्रश्न

मन्त्री किमर्थम् आगच्छति?


 सेतोः निर्माणाय कर्मकराः प्रस्तराणि कुतः आनयन्ति?


के सर्वकाराय धनं प्रयच्छन्ति?


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

अनारिकायाः प्रश्नैः सर्वेषां बुद्धिः चक्रवत् भ्रमति।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

मन्त्री सेतोः उद्घाटनार्थम् आगच्छति।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

जनाः सर्वकाराय देशस्य विकासार्थं धनं ददति।


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-

प्रश्नाः - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-

प्रातः - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-

प्रसन्नः -______


उदाहरणानुसारं रूपाणि लिखत-

विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
द्ववितीया
दातारम् दातारौ दातृन् (दातृ)
  ______ धातरौ ______ (धातृ)

उदाहरणानुसारं रूपाणि लिखत-

विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
षष्ठी
पितुः पित्रोः पितृणाम् (पितृ)
  ______ भ्रात्रो ______ (भ्रातृ)

उदाहरणानुसारं रूपाणि लिखत -

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
सप्तमी सवितरि सवित्रोः सवितृषु (सवितृ)
  अभिनेतरि ______ ______ (अभिनेतृ)

अहं प्रातः ______ सह भ्रमणाय गच्छामि।


बाला आपणात्  ______ फलानि आनयति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×