Advertisements
Advertisements
Question
मम ______ तु एतेषां प्रश्नानाम् उत्तराणि अददात्।
Options
पिता
पितरः
Solution
मम पिता तु एतेषां प्रश्नानाम् उत्तराणि अददात्।
APPEARS IN
RELATED QUESTIONS
उच्चारणं कुरुत-
मन्त्री | निर्माणम् | भ्रात्रा |
कर्मकराः | जिज्ञासा | पित्रे |
भ्रातृणाम् | उद्घाटनार्थम् | पितृभ्याम् |
नेतरि | अपृच्छत् | चिन्तयति |
कस्याः महती जिज्ञासा वर्तते?
मन्त्री किमर्थम् आगच्छति?
सेतोः निर्माणं के अकुर्वन्?
सेतोः निर्माणाय कर्मकराः प्रस्तराणि कुतः आनयन्ति?
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
मन्त्री सेतोः उद्घाटनार्थम् आगच्छति।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
पर्वतेभ्यः प्रस्तराणि आनीय सेतोः निर्माणं भवित।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
जनाः सर्वकाराय देशस्य विकासार्थं धनं ददति।
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-
नवीनः - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-
आगच्छति - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-
प्रसन्नः -______
उदाहरणानुसारं रूपाणि लिखत-
विभक्तिः
|
एकवचनम्
|
द्विवचनम्
|
बहुवचनम्
|
तृतीया
|
धात्रा | धातृभ्याम् | धातृभिः (धातृ) |
______ | कर्तृभ्याम् | ______ (कर्तृ |
उदाहरणानुसारं रूपाणि लिखत-
विभक्तिः
|
एकवचनम्
|
द्विवचनम्
|
बहुवचनम्
|
पञ्चमी
|
कर्तुः | कर्तृभ्याम् | कर्तृभ्यः (कर्तृ) |
______ | ______ | हर्तृभ्यः (हर्तृ) |
उदाहरणानुसारं रूपाणि लिखत-
विभक्तिः
|
एकवचनम्
|
द्विवचनम्
|
बहुवचनम्
|
षष्ठी
|
पितुः | पित्रोः | पितृणाम् (पितृ) |
______ | भ्रात्रो | ______ (भ्रातृ) |
उदाहरणानुसारं रूपाणि लिखत-
विभक्तिः
|
एकवचनम्
|
द्विवचनम्
|
बहुवचनम्
|
सम्बोधनम्
|
हे जामातः! | हे जामातरौ! | हे जामातरः (जामातृ) |
हे नप्तः! | ______ | ______ (नप्तृ) |
बाला आपणात् ______ फलानि आनयति।