Advertisements
Advertisements
Question
सेतोः निर्माणं के अकुर्वन्?
Solution
कर्मकराः।
APPEARS IN
RELATED QUESTIONS
उच्चारणं कुरुत-
मन्त्री | निर्माणम् | भ्रात्रा |
कर्मकराः | जिज्ञासा | पित्रे |
भ्रातृणाम् | उद्घाटनार्थम् | पितृभ्याम् |
नेतरि | अपृच्छत् | चिन्तयति |
मन्त्री किमर्थम् आगच्छति?
सेतोः निर्माणाय कर्मकराः प्रस्तराणि कुतः आनयन्ति?
के सर्वकाराय धनं प्रयच्छन्ति?
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
अनारिकायाः प्रश्नैः सर्वेषां बुद्धिः चक्रवत् भ्रमति।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
मन्त्री सेतोः उद्घाटनार्थम् आगच्छति।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
पर्वतेभ्यः प्रस्तराणि आनीय सेतोः निर्माणं भवित।
चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-
धारयन्ति, बालाः, वसयानम्, छत्रम्, ते, आरोहन्ति, वर्षायाम् |
__________________________________________
__________________________________________
__________________________________________
__________________________________________
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-
प्रश्नाः - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-
नवीनः - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-
आगच्छति - ______
उदाहरणानुसारं रूपाणि लिखत-
विभक्तिः
|
एकवचनम्
|
द्विवचनम्
|
बहुवचनम्
|
तृतीया
|
धात्रा | धातृभ्याम् | धातृभिः (धातृ) |
______ | कर्तृभ्याम् | ______ (कर्तृ |
उदाहरणानुसारं रूपाणि लिखत-
विभक्तिः
|
एकवचनम्
|
द्विवचनम्
|
बहुवचनम्
|
षष्ठी
|
पितुः | पित्रोः | पितृणाम् (पितृ) |
______ | भ्रात्रो | ______ (भ्रातृ) |
उदाहरणानुसारं रूपाणि लिखत -
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
सप्तमी | सवितरि | सवित्रोः | सवितृषु (सवितृ) |
अभिनेतरि | ______ | ______ (अभिनेतृ) |
उदाहरणानुसारं रूपाणि लिखत-
विभक्तिः
|
एकवचनम्
|
द्विवचनम्
|
बहुवचनम्
|
सम्बोधनम्
|
हे जामातः! | हे जामातरौ! | हे जामातरः (जामातृ) |
हे नप्तः! | ______ | ______ (नप्तृ) |
बाला आपणात् ______ फलानि आनयति।
मम ______ तु एतेषां प्रश्नानाम् उत्तराणि अददात्।
तव ______ कुत्र जीविकोपार्जनं कुरुतः?