English

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत– अनारिकायाः प्रश्नैः सर्वेषां बुद्धिः चक्रवत् भ्रमति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

अनारिकायाः प्रश्नैः सर्वेषां बुद्धिः चक्रवत् भ्रमति।

One Line Answer

Solution

कस्या: प्रश्नै: सर्वेषां बुद्धि: चक्रवत भ्रमति?

shaalaa.com
अनारिकायाः जिज्ञासा
  Is there an error in this question or solution?
Chapter 14: अनारिकायाः जिज्ञासा - अभ्यासः [Page 79]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 14 अनारिकायाः जिज्ञासा
अभ्यासः | Q 3.(क) | Page 79

RELATED QUESTIONS

कस्याः महती जिज्ञासा वर्तते?


मन्त्री किमर्थम् आगच्छति?


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

मन्त्री सेतोः उद्घाटनार्थम् आगच्छति।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

कर्मकराः सेतोः निर्माणम् कुर्वन्ति।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

पर्वतेभ्यः प्रस्तराणि आनीय सेतोः निर्माणं भवित।


चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-

धारयन्ति, बालाः, वसयानम्, छत्रम्, ते, आरोहन्ति, वर्षायाम्

__________________________________________

__________________________________________

__________________________________________

__________________________________________


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-

प्रश्नाः - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-

आगच्छति - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-

प्रसन्नः -______


उदाहरणानुसारं रूपाणि लिखत-

विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पिता पितरौ पितरः (पितृ)
  ______ भातरौ ______ (भ्रातृ)

उदाहरणानुसारं रूपाणि लिखत-

विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
द्ववितीया
दातारम् दातारौ दातृन् (दातृ)
  ______ धातरौ ______ (धातृ)

उदाहरणानुसारं रूपाणि लिखत-

विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
तृतीया
धात्रा धातृभ्याम् धातृभिः (धातृ)
  ______ कर्तृभ्याम् ______ (कर्तृ

उदाहरणानुसारं रूपाणि लिखत-

विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
चतुर्थी
नेत्रे नेतृभ्याम् नेतृभ्यः (नेतृ)
  विधात्रे ______ ______ (विधातृ)

उदाहरणानुसारं रूपाणि लिखत-

विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
पञ्चमी
कर्तुः कर्तृभ्याम् कर्तृभ्यः (कर्तृ)
  ______ ______ हर्तृभ्यः (हर्तृ)

अहं प्रातः ______ सह भ्रमणाय गच्छामि।


कर्मकराः सेतोः निर्माणस्य ______ भवन्ति। 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×