English

कस्याः महती जिज्ञासा वर्तते? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

कस्याः महती जिज्ञासा वर्तते?

One Word/Term Answer

Solution

अनारिकायाः।

shaalaa.com
अनारिकायाः जिज्ञासा
  Is there an error in this question or solution?
Chapter 14: अनारिकायाः जिज्ञासा - अभ्यासः [Page 79]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 14 अनारिकायाः जिज्ञासा
अभ्यासः | Q 2. (क) | Page 79

RELATED QUESTIONS

उच्चारणं कुरुत-

मन्त्री निर्माणम् भ्रात्रा
कर्मकराः जिज्ञासा पित्रे
भ्रातृणाम् उद्घाटनार्थम् पितृभ्याम्
नेतरि अपृच्छत् चिन्तयति

 सेतोः निर्माणाय कर्मकराः प्रस्तराणि कुतः आनयन्ति?


के सर्वकाराय धनं प्रयच्छन्ति?


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

अनारिकायाः प्रश्नैः सर्वेषां बुद्धिः चक्रवत् भ्रमति।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

मन्त्री सेतोः उद्घाटनार्थम् आगच्छति।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

कर्मकराः सेतोः निर्माणम् कुर्वन्ति।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

पर्वतेभ्यः प्रस्तराणि आनीय सेतोः निर्माणं भवित।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

जनाः सर्वकाराय देशस्य विकासार्थं धनं ददति।


चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-

धारयन्ति, बालाः, वसयानम्, छत्रम्, ते, आरोहन्ति, वर्षायाम्

__________________________________________

__________________________________________

__________________________________________

__________________________________________


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-

नवीनः - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-

आगच्छति - ______


उदाहरणानुसारं रूपाणि लिखत-

विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
तृतीया
धात्रा धातृभ्याम् धातृभिः (धातृ)
  ______ कर्तृभ्याम् ______ (कर्तृ

उदाहरणानुसारं रूपाणि लिखत-

विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
पञ्चमी
कर्तुः कर्तृभ्याम् कर्तृभ्यः (कर्तृ)
  ______ ______ हर्तृभ्यः (हर्तृ)

उदाहरणानुसारं रूपाणि लिखत-

विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
षष्ठी
पितुः पित्रोः पितृणाम् (पितृ)
  ______ भ्रात्रो ______ (भ्रातृ)

कर्मकराः सेतोः निर्माणस्य ______ भवन्ति। 


मम ______ तु एतेषां प्रश्नानाम् उत्तराणि अददात्। 


तव ______ कुत्र जीविकोपार्जनं कुरुतः?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×