English

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत– जनाः सर्वकाराय देशस्य विकासार्थं धनं ददति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

जनाः सर्वकाराय देशस्य विकासार्थं धनं ददति।

One Line Answer

Solution

जना: कस्मै देशस्य विकासार्थं धनं ददति?

shaalaa.com
अनारिकायाः जिज्ञासा
  Is there an error in this question or solution?
Chapter 14: अनारिकायाः जिज्ञासा - अभ्यासः [Page 79]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 14 अनारिकायाः जिज्ञासा
अभ्यासः | Q 3.(ङ) | Page 79

RELATED QUESTIONS

कस्याः महती जिज्ञासा वर्तते?


मन्त्री किमर्थम् आगच्छति?


के सर्वकाराय धनं प्रयच्छन्ति?


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

मन्त्री सेतोः उद्घाटनार्थम् आगच्छति।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

कर्मकराः सेतोः निर्माणम् कुर्वन्ति।


चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-

धारयन्ति, बालाः, वसयानम्, छत्रम्, ते, आरोहन्ति, वर्षायाम्

__________________________________________

__________________________________________

__________________________________________

__________________________________________


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-

प्रश्नाः - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-

नवीनः - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-

आगच्छति - ______


उदाहरणानुसारं रूपाणि लिखत-

विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
द्ववितीया
दातारम् दातारौ दातृन् (दातृ)
  ______ धातरौ ______ (धातृ)

उदाहरणानुसारं रूपाणि लिखत-

विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
तृतीया
धात्रा धातृभ्याम् धातृभिः (धातृ)
  ______ कर्तृभ्याम् ______ (कर्तृ

उदाहरणानुसारं रूपाणि लिखत-

विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
चतुर्थी
नेत्रे नेतृभ्याम् नेतृभ्यः (नेतृ)
  विधात्रे ______ ______ (विधातृ)

उदाहरणानुसारं रूपाणि लिखत -

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
सप्तमी सवितरि सवित्रोः सवितृषु (सवितृ)
  अभिनेतरि ______ ______ (अभिनेतृ)

उदाहरणानुसारं रूपाणि लिखत-

विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
सम्बोधनम्
हे जामातः! हे जामातरौ! हे जामातरः (जामातृ)
  हे नप्तः! ______ ______ (नप्तृ)

बाला आपणात्  ______ फलानि आनयति।


कर्मकराः सेतोः निर्माणस्य ______ भवन्ति। 


मम ______ तु एतेषां प्रश्नानाम् उत्तराणि अददात्। 


तव ______ कुत्र जीविकोपार्जनं कुरुतः?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×