English

अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत- नवीनः - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-

नवीनः - ______

One Line Answer

Solution

नवीनः - स: नवीन: पाठ पठति।

shaalaa.com
अनारिकायाः जिज्ञासा
  Is there an error in this question or solution?
Chapter 14: अनारिकायाः जिज्ञासा - अभ्यासः [Page 81]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 14 अनारिकायाः जिज्ञासा
अभ्यासः | Q 7.2 | Page 81

RELATED QUESTIONS

उच्चारणं कुरुत-

मन्त्री निर्माणम् भ्रात्रा
कर्मकराः जिज्ञासा पित्रे
भ्रातृणाम् उद्घाटनार्थम् पितृभ्याम्
नेतरि अपृच्छत् चिन्तयति

कस्याः महती जिज्ञासा वर्तते?


सेतोः निर्माणं के अकुर्वन्?


 सेतोः निर्माणाय कर्मकराः प्रस्तराणि कुतः आनयन्ति?


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

अनारिकायाः प्रश्नैः सर्वेषां बुद्धिः चक्रवत् भ्रमति।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

पर्वतेभ्यः प्रस्तराणि आनीय सेतोः निर्माणं भवित।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

जनाः सर्वकाराय देशस्य विकासार्थं धनं ददति।


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-

प्रश्नाः - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-

प्रातः - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-

प्रसन्नः -______


उदाहरणानुसारं रूपाणि लिखत-

विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पिता पितरौ पितरः (पितृ)
  ______ भातरौ ______ (भ्रातृ)

उदाहरणानुसारं रूपाणि लिखत-

विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
चतुर्थी
नेत्रे नेतृभ्याम् नेतृभ्यः (नेतृ)
  विधात्रे ______ ______ (विधातृ)

उदाहरणानुसारं रूपाणि लिखत-

विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
पञ्चमी
कर्तुः कर्तृभ्याम् कर्तृभ्यः (कर्तृ)
  ______ ______ हर्तृभ्यः (हर्तृ)

उदाहरणानुसारं रूपाणि लिखत-

विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
षष्ठी
पितुः पित्रोः पितृणाम् (पितृ)
  ______ भ्रात्रो ______ (भ्रातृ)

उदाहरणानुसारं रूपाणि लिखत -

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
सप्तमी सवितरि सवित्रोः सवितृषु (सवितृ)
  अभिनेतरि ______ ______ (अभिनेतृ)

अहं प्रातः ______ सह भ्रमणाय गच्छामि।


बाला आपणात्  ______ फलानि आनयति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×