Advertisements
Advertisements
प्रश्न
बाला आपणात् ______ फलानि आनयति।
विकल्प
भ्रातुः
भ्रात्रे
उत्तर
बाला आपणात् भ्रात्रे फलानि आनयति।
APPEARS IN
संबंधित प्रश्न
उच्चारणं कुरुत-
मन्त्री | निर्माणम् | भ्रात्रा |
कर्मकराः | जिज्ञासा | पित्रे |
भ्रातृणाम् | उद्घाटनार्थम् | पितृभ्याम् |
नेतरि | अपृच्छत् | चिन्तयति |
कस्याः महती जिज्ञासा वर्तते?
के सर्वकाराय धनं प्रयच्छन्ति?
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
अनारिकायाः प्रश्नैः सर्वेषां बुद्धिः चक्रवत् भ्रमति।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
पर्वतेभ्यः प्रस्तराणि आनीय सेतोः निर्माणं भवित।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
जनाः सर्वकाराय देशस्य विकासार्थं धनं ददति।
चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-
धारयन्ति, बालाः, वसयानम्, छत्रम्, ते, आरोहन्ति, वर्षायाम् |
__________________________________________
__________________________________________
__________________________________________
__________________________________________
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-
प्रश्नाः - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-
आगच्छति - ______
उदाहरणानुसारं रूपाणि लिखत-
विभक्तिः
|
एकवचनम्
|
द्विवचनम्
|
बहुवचनम्
|
प्रथमा
|
पिता | पितरौ | पितरः (पितृ) |
______ | भातरौ | ______ (भ्रातृ) |
उदाहरणानुसारं रूपाणि लिखत-
विभक्तिः
|
एकवचनम्
|
द्विवचनम्
|
बहुवचनम्
|
तृतीया
|
धात्रा | धातृभ्याम् | धातृभिः (धातृ) |
______ | कर्तृभ्याम् | ______ (कर्तृ |
उदाहरणानुसारं रूपाणि लिखत-
विभक्तिः
|
एकवचनम्
|
द्विवचनम्
|
बहुवचनम्
|
पञ्चमी
|
कर्तुः | कर्तृभ्याम् | कर्तृभ्यः (कर्तृ) |
______ | ______ | हर्तृभ्यः (हर्तृ) |
उदाहरणानुसारं रूपाणि लिखत-
विभक्तिः
|
एकवचनम्
|
द्विवचनम्
|
बहुवचनम्
|
षष्ठी
|
पितुः | पित्रोः | पितृणाम् (पितृ) |
______ | भ्रात्रो | ______ (भ्रातृ) |
उदाहरणानुसारं रूपाणि लिखत -
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
सप्तमी | सवितरि | सवित्रोः | सवितृषु (सवितृ) |
अभिनेतरि | ______ | ______ (अभिनेतृ) |
उदाहरणानुसारं रूपाणि लिखत-
विभक्तिः
|
एकवचनम्
|
द्विवचनम्
|
बहुवचनम्
|
सम्बोधनम्
|
हे जामातः! | हे जामातरौ! | हे जामातरः (जामातृ) |
हे नप्तः! | ______ | ______ (नप्तृ) |
अहं प्रातः ______ सह भ्रमणाय गच्छामि।
कर्मकराः सेतोः निर्माणस्य ______ भवन्ति।