Advertisements
Advertisements
प्रश्न
उदाहरणानुसारं रूपाणि लिखत-
विभक्तिः
|
एकवचनम्
|
द्विवचनम्
|
बहुवचनम्
|
द्ववितीया
|
दातारम् | दातारौ | दातृन् (दातृ) |
______ | धातरौ | ______ (धातृ) |
उत्तर
विभक्तिः
|
एकवचनम्
|
द्विवचनम्
|
बहुवचनम्
|
द्ववितीया | धातारम् | धातरौ | धातृन् (धातृ) |
APPEARS IN
संबंधित प्रश्न
कस्याः महती जिज्ञासा वर्तते?
सेतोः निर्माणं के अकुर्वन्?
के सर्वकाराय धनं प्रयच्छन्ति?
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
अनारिकायाः प्रश्नैः सर्वेषां बुद्धिः चक्रवत् भ्रमति।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
मन्त्री सेतोः उद्घाटनार्थम् आगच्छति।
चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-
धारयन्ति, बालाः, वसयानम्, छत्रम्, ते, आरोहन्ति, वर्षायाम् |
__________________________________________
__________________________________________
__________________________________________
__________________________________________
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-
नवीनः - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-
आगच्छति - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-
प्रसन्नः -______
उदाहरणानुसारं रूपाणि लिखत-
विभक्तिः
|
एकवचनम्
|
द्विवचनम्
|
बहुवचनम्
|
प्रथमा
|
पिता | पितरौ | पितरः (पितृ) |
______ | भातरौ | ______ (भ्रातृ) |
उदाहरणानुसारं रूपाणि लिखत-
विभक्तिः
|
एकवचनम्
|
द्विवचनम्
|
बहुवचनम्
|
तृतीया
|
धात्रा | धातृभ्याम् | धातृभिः (धातृ) |
______ | कर्तृभ्याम् | ______ (कर्तृ |
उदाहरणानुसारं रूपाणि लिखत-
विभक्तिः
|
एकवचनम्
|
द्विवचनम्
|
बहुवचनम्
|
पञ्चमी
|
कर्तुः | कर्तृभ्याम् | कर्तृभ्यः (कर्तृ) |
______ | ______ | हर्तृभ्यः (हर्तृ) |
उदाहरणानुसारं रूपाणि लिखत-
विभक्तिः
|
एकवचनम्
|
द्विवचनम्
|
बहुवचनम्
|
षष्ठी
|
पितुः | पित्रोः | पितृणाम् (पितृ) |
______ | भ्रात्रो | ______ (भ्रातृ) |
अहं प्रातः ______ सह भ्रमणाय गच्छामि।
बाला आपणात् ______ फलानि आनयति।
मम ______ तु एतेषां प्रश्नानाम् उत्तराणि अददात्।
तव ______ कुत्र जीविकोपार्जनं कुरुतः?