मराठी

उदाहरणानुसारं रूपाणि लिखत- विभक्तिः एकवचनम् द्विवचनम् बहुवचनम् प्रथमा पिता पितरौ पितरः (पितृ) ______ भातरौ ______ (भ्रातृ) - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

उदाहरणानुसारं रूपाणि लिखत-

विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पिता पितरौ पितरः (पितृ)
  ______ भातरौ ______ (भ्रातृ)
रिकाम्या जागा भरा

उत्तर

विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा भ्राता भातरौ भ्रातरः (भ्रातृ)
shaalaa.com
अनारिकायाः जिज्ञासा
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 14: अनारिकायाः जिज्ञासा - अभ्यासः [पृष्ठ ८०]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 14 अनारिकायाः जिज्ञासा
अभ्यासः | Q 4.1 | पृष्ठ ८०

संबंधित प्रश्‍न

उच्चारणं कुरुत-

मन्त्री निर्माणम् भ्रात्रा
कर्मकराः जिज्ञासा पित्रे
भ्रातृणाम् उद्घाटनार्थम् पितृभ्याम्
नेतरि अपृच्छत् चिन्तयति

कस्याः महती जिज्ञासा वर्तते?


के सर्वकाराय धनं प्रयच्छन्ति?


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

मन्त्री सेतोः उद्घाटनार्थम् आगच्छति।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

कर्मकराः सेतोः निर्माणम् कुर्वन्ति।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

जनाः सर्वकाराय देशस्य विकासार्थं धनं ददति।


चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-

धारयन्ति, बालाः, वसयानम्, छत्रम्, ते, आरोहन्ति, वर्षायाम्

__________________________________________

__________________________________________

__________________________________________

__________________________________________


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-

प्रश्नाः - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-

प्रातः - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-

आगच्छति - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-

प्रसन्नः -______


उदाहरणानुसारं रूपाणि लिखत-

विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
द्ववितीया
दातारम् दातारौ दातृन् (दातृ)
  ______ धातरौ ______ (धातृ)

उदाहरणानुसारं रूपाणि लिखत-

विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
पञ्चमी
कर्तुः कर्तृभ्याम् कर्तृभ्यः (कर्तृ)
  ______ ______ हर्तृभ्यः (हर्तृ)

उदाहरणानुसारं रूपाणि लिखत -

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
सप्तमी सवितरि सवित्रोः सवितृषु (सवितृ)
  अभिनेतरि ______ ______ (अभिनेतृ)

कर्मकराः सेतोः निर्माणस्य ______ भवन्ति। 


तव ______ कुत्र जीविकोपार्जनं कुरुतः?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×