Advertisements
Advertisements
प्रश्न
उदाहरणानुसारं रूपाणि लिखत-
विभक्तिः
|
एकवचनम्
|
द्विवचनम्
|
बहुवचनम्
|
षष्ठी
|
पितुः | पित्रोः | पितृणाम् (पितृ) |
______ | भ्रात्रो | ______ (भ्रातृ) |
उत्तर
विभक्तिः
|
एकवचनम्
|
द्विवचनम्
|
बहुवचनम्
|
षष्ठी | भ्रातृ | भ्रात्रो | भ्रातृणाम् (भ्रातृ) |
APPEARS IN
संबंधित प्रश्न
उच्चारणं कुरुत-
मन्त्री | निर्माणम् | भ्रात्रा |
कर्मकराः | जिज्ञासा | पित्रे |
भ्रातृणाम् | उद्घाटनार्थम् | पितृभ्याम् |
नेतरि | अपृच्छत् | चिन्तयति |
सेतोः निर्माणं के अकुर्वन्?
सेतोः निर्माणाय कर्मकराः प्रस्तराणि कुतः आनयन्ति?
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
अनारिकायाः प्रश्नैः सर्वेषां बुद्धिः चक्रवत् भ्रमति।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
मन्त्री सेतोः उद्घाटनार्थम् आगच्छति।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
कर्मकराः सेतोः निर्माणम् कुर्वन्ति।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
पर्वतेभ्यः प्रस्तराणि आनीय सेतोः निर्माणं भवित।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
जनाः सर्वकाराय देशस्य विकासार्थं धनं ददति।
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-
प्रश्नाः - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-
प्रातः - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-
आगच्छति - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-
प्रसन्नः -______
उदाहरणानुसारं रूपाणि लिखत -
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
सप्तमी | सवितरि | सवित्रोः | सवितृषु (सवितृ) |
अभिनेतरि | ______ | ______ (अभिनेतृ) |
अहं प्रातः ______ सह भ्रमणाय गच्छामि।
बाला आपणात् ______ फलानि आनयति।
कर्मकराः सेतोः निर्माणस्य ______ भवन्ति।
तव ______ कुत्र जीविकोपार्जनं कुरुतः?