मराठी

NCERT solutions for Sanskrit - Ruchira Class 7 chapter 5 - पण्डिता रमाबाई [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Ruchira Class 7 chapter 5 - पण्डिता रमाबाई - Shaalaa.com
Advertisements

Solutions for Chapter 5: पण्डिता रमाबाई

Below listed, you can find solutions for Chapter 5 of CBSE NCERT for Sanskrit - Ruchira Class 7.


अभ्यासः
अभ्यासः [Pages 28 - 29]

NCERT solutions for Sanskrit - Ruchira Class 7 5 पण्डिता रमाबाई अभ्यासः [Pages 28 - 29]

एकपदेन उत्तरत-

अभ्यासः | Q 1. (क) | Page 28

पण्डिता' 'सरस्वती' इति उपाधिभ्यां का विभूषिता?

अभ्यासः | Q 1. (ख) | Page 28

रमा कुतः संस्कृतशिक्षां प्राप्तवती?

अभ्यासः | Q 1. (ग) | Page 28

रमाबाई केन सह विवाहम् अकरोत्?

अभ्यासः | Q 1. (घ) | Page 28

कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती?

अभ्यासः | Q 1. (ङ) | Page 28

रमाबाई उच्चशिक्षार्थं कुत्र आगच्छत्?

अभ्यासः | Q 2. (क) | Page 28

रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

रमायाः पिता समाजस्य प्रतारणाम् असहत।

अभ्यासः | Q 2. (ख) | Page 28

रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

पत्युः मरणानन्तरं रमाबाई महाराष्ट्रं प्रत्यागच्छत्।

अभ्यासः | Q 2. (ग) | Page 28

रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

रमाबाई मुम्बईनगरे 'शारदा-सदनम्' अस्थापयत्।

अभ्यासः | Q 2. (घ) | Page 28

रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।

अभ्यासः | Q 2. (ङ) | Page 28

रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

स्त्रियः शिक्षां लभन्ते स्म।

प्रश्नानामुत्तराणि लिखत-

अभ्यासः | Q 3. (क) | Page 28

रमाबाई किमर्थम् आन्दोलनं प्रारब्धवती?

अभ्यासः | Q 3. (ख) | Page 28

निःसहायाः स्त्रियः आश्रमे किं किं लभन्ते स्म?

अभ्यासः | Q 3. (ग) | Page 28

कस्मिन् विषये रमाबाई-महोदयायाः योगदानम् अस्ति?

अभ्यासः | Q 3. (घ) | Page 28

केन रचनाद्वयेन रमाबाई प्रशंसिता वर्तते? 

अभ्यासः | Q 4. 1 | Page 29

अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-

पदानि

मूलशब्द:

लिङ्गम्

विभक्ति:

वचनम्‌

यथा-वेदानाम्‌

______

______

______

______
अभ्यासः | Q 4.2 | Page 29

अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-

पदानि

मूलशब्द:

लिङ्गम्

विभक्ति:

वचनम्‌

पिता

______

______

______

______

अभ्यासः | Q 4.3 | Page 29

अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-

पदानि

मूलशब्द:

लिङ्गम्

विभक्ति:

वचनम्‌

शिक्षायै

______

______

______

______

अभ्यासः | Q 4.4 | Page 29

अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-

पदानि

मूलशब्द:

लिङ्गम्

विभक्ति:

वचनम्‌

कन्या:

______

______

______

______

अभ्यासः | Q 4.5 | Page 29

अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-

पदानि

मूलशब्द:

लिङ्गम्

विभक्ति:

वचनम्‌

नारीणाम्

______

______

______

______
अभ्यासः | Q 4.6 | Page 29

अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-

पदानि

मूलशब्द:

लिङ्गम्

विभक्ति:

वचनम्‌

मनोरमया

______

______

______

______

 
अभ्यासः | Q 5. 1 | Page 29

अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-

 

धातु:

लकार:

पुरुष:

वचनम्‌

आसीत्‌

______

______

______

______

अभ्यासः | Q 5.2 | Page 29

अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-

 

धातु:

लकार:

पुरुष:

वचनम्‌

कुर्वन्ति

______

______

______

______

अभ्यासः | Q 5.3 | Page 29

अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-

 

धातु:

लकार:

पुरुष:

वचनम्‌

आगच्छत्‌

______

______

_____

______

अभ्यासः | Q 5.4 | Page 29

अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत

 

धातु:

लकार:

पुरुष:

वचनम्‌

निवसन्ति

______

______

______

______

अभ्यासः | Q 5.5 | Page 29

अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-

 

धातु:

लकार:

पुरुष:

वचनम्‌

गमिष्यति

______

______

______

______

अभ्यासः | Q 5.6 | Page 29

अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-

 

धातु:

लकार:

पुरुष:

वचनम्‌

अकरोत्‌

______

______

______

______

अभ्यासः | Q 6. | Page 29

अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत-

(क) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।

(ख) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।

(ग) सा उच्चाशिक्षार्थम् इंग्लैण्डदेशं गतवती।

(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।

(ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।

(च) सा स्वमातुः संस्कृतशिक्षां प्राप्तवती।

Solutions for 5: पण्डिता रमाबाई

अभ्यासः
NCERT solutions for Sanskrit - Ruchira Class 7 chapter 5 - पण्डिता रमाबाई - Shaalaa.com

NCERT solutions for Sanskrit - Ruchira Class 7 chapter 5 - पण्डिता रमाबाई

Shaalaa.com has the CBSE Mathematics Sanskrit - Ruchira Class 7 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Ruchira Class 7 CBSE 5 (पण्डिता रमाबाई) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Ruchira Class 7 chapter 5 पण्डिता रमाबाई are पण्डिता रमाबाई, पूरणार्थक संख्या, वर्णविचार:, कारकम्, शब्दरूपाणि, धातुरूपाणि, संख्यावाचकशब्दाः, संस्कृत व्याकरण (७ वीं कक्षा).

Using NCERT Sanskrit - Ruchira Class 7 solutions पण्डिता रमाबाई exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Ruchira Class 7 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 5, पण्डिता रमाबाई Sanskrit - Ruchira Class 7 additional questions for Mathematics Sanskrit - Ruchira Class 7 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×