Advertisements
Advertisements
प्रश्न
रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
रमाबाई मुम्बईनगरे 'शारदा-सदनम्' अस्थापयत्।
उत्तर
रमाबाई कुत्र 'शारदा-सदनम्' अस्थापयत्?
APPEARS IN
संबंधित प्रश्न
रमा कुतः संस्कृतशिक्षां प्राप्तवती?
रमाबाई उच्चशिक्षार्थं कुत्र आगच्छत्?
रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
पत्युः मरणानन्तरं रमाबाई महाराष्ट्रं प्रत्यागच्छत्।
रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।
रमाबाई किमर्थम् आन्दोलनं प्रारब्धवती?
निःसहायाः स्त्रियः आश्रमे किं किं लभन्ते स्म?
कस्मिन् विषये रमाबाई-महोदयायाः योगदानम् अस्ति?
केन रचनाद्वयेन रमाबाई प्रशंसिता वर्तते?
अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-
पदानि |
मूलशब्द: |
लिङ्गम् |
विभक्ति: |
वचनम् |
यथा-वेदानाम् |
______ |
______ |
______ |
______ |
अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-
पदानि |
मूलशब्द: |
लिङ्गम् |
विभक्ति: |
वचनम् |
पिता |
______ |
______ |
______ |
______ |
अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-
पदानि |
मूलशब्द: |
लिङ्गम् |
विभक्ति: |
वचनम् |
शिक्षायै |
______ |
______ |
______ |
______ |
अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-
पदानि |
मूलशब्द: |
लिङ्गम् |
विभक्ति: |
वचनम् |
कन्या: |
______ |
______ |
______ |
______ |
अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-
पदानि |
मूलशब्द: |
लिङ्गम् |
विभक्ति: |
वचनम् |
मनोरमया |
______ |
______ |
______ |
______ |
अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-
धातु: |
लकार: |
पुरुष: |
वचनम् |
|
कुर्वन्ति |
______ |
______ |
______ |
______ |
अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-
धातु: |
लकार: |
पुरुष: |
वचनम् |
|
आगच्छत् |
______ |
______ |
_____ |
______ |
अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-
धातु: |
लकार: |
पुरुष: |
वचनम् |
|
गमिष्यति |
______ |
______ |
______ |
______ |
अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-
धातु: |
लकार: |
पुरुष: |
वचनम् |
|
अकरोत् |
______ |
______ |
______ |
______ |
अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत-
(क) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।
(ख) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।
(ग) सा उच्चाशिक्षार्थम् इंग्लैण्डदेशं गतवती।
(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।
(ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।
(च) सा स्वमातुः संस्कृतशिक्षां प्राप्तवती।