मराठी

अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत- धातु: लकार: पुरुष: वचनम्‌ गमिष्यति ______ ______ ______ ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-

 

धातु:

लकार:

पुरुष:

वचनम्‌

गमिष्यति

______

______

______

______

रिकाम्या जागा भरा

उत्तर

 

धातु:

लकार:

पुरुष:

वचनम्‌

गमिष्यति

'गम्'

लृट

 प्रथमपुरुष

एकवचनम्‌

shaalaa.com
पण्डिता रमाबाई
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 5: पण्डिता रमाबाई - अभ्यासः [पृष्ठ २९]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 5 पण्डिता रमाबाई
अभ्यासः | Q 5.5 | पृष्ठ २९

संबंधित प्रश्‍न

रमा कुतः संस्कृतशिक्षां प्राप्तवती?


कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती?


रमाबाई उच्चशिक्षार्थं कुत्र आगच्छत्?


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

पत्युः मरणानन्तरं रमाबाई महाराष्ट्रं प्रत्यागच्छत्।


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।


रमाबाई किमर्थम् आन्दोलनं प्रारब्धवती?


निःसहायाः स्त्रियः आश्रमे किं किं लभन्ते स्म?


कस्मिन् विषये रमाबाई-महोदयायाः योगदानम् अस्ति?


अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-

पदानि

मूलशब्द:

लिङ्गम्

विभक्ति:

वचनम्‌

यथा-वेदानाम्‌

______

______

______

______

अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-

पदानि

मूलशब्द:

लिङ्गम्

विभक्ति:

वचनम्‌

पिता

______

______

______

______


अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-

पदानि

मूलशब्द:

लिङ्गम्

विभक्ति:

वचनम्‌

शिक्षायै

______

______

______

______


अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-

पदानि

मूलशब्द:

लिङ्गम्

विभक्ति:

वचनम्‌

नारीणाम्

______

______

______

______

अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-

 

धातु:

लकार:

पुरुष:

वचनम्‌

आसीत्‌

______

______

______

______


अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-

 

धातु:

लकार:

पुरुष:

वचनम्‌

कुर्वन्ति

______

______

______

______


अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-

 

धातु:

लकार:

पुरुष:

वचनम्‌

आगच्छत्‌

______

______

_____

______


अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत

 

धातु:

लकार:

पुरुष:

वचनम्‌

निवसन्ति

______

______

______

______


अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-

 

धातु:

लकार:

पुरुष:

वचनम्‌

अकरोत्‌

______

______

______

______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×