हिंदी

मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत- गजः गर्ते ______। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

गजः गर्ते ______।

विकल्प

  • करिष्यामि

  • गमिष्यति

  • अनयत्

  • पतिष्यति

  • स्फोटयिष्यति

  • त्रोटयति

MCQ
रिक्त स्थान भरें

उत्तर

गजः गर्ते पतिष्यति

shaalaa.com
समवायो हि दुर्जयः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 11: समवायो हि दुर्जयः - अभ्यासः [पृष्ठ ६३]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 11 समवायो हि दुर्जयः
अभ्यासः | Q 3. (घ) | पृष्ठ ६३

संबंधित प्रश्न

वृक्षे का प्रतिवसति स्म?


वृक्षस्य अधः कः आगतः?


गजः केन शाखाम् अत्रोटयत्?


काष्ठकूटः चटकां कस्याः समीपम् अनयत्?


रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

कालेन चटकायाः सन्ततिः जाता।


मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

मार्गे स्थितः अहमपि शब्दं ______।


मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

तृषार्तः गजः जलाशयं ______।


चटका काष्ठकूटं किम् अवदत्?

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- मध्यमपुरुषः गमिष्यसि गमिष्यथः गमिष्यथ
मध्यमपुरुषः ______ धाविष्यथः ______

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- मध्यमपुरुषः गमिष्यसि गमिष्यथः गमिष्यथ
मध्यमपुरुषः ______ ______ क्रीडिष्यथ

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- उत्तमपुरुषः लेखिष्यामि लेखिष्यावः लेखिष्यामः
उत्तमपुरुषः ______ हसिष्यावः ______

उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अपठत् - ______


उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अपतत् - ______


उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अपृच्छत् - ______


______ बालिका मधुरं गायति।


धेनवः दुग्धं ______। 


वयं संस्कृतम् ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×