हिंदी

मार्गे स्थितः अहमपि शब्दं ______। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

मार्गे स्थितः अहमपि शब्दं ______।

विकल्प

  • करिष्यामि

  • गमिष्यति

  • अनयत्

  • पतिष्यति

  • स्फोटयिष्यति

  • त्रोटयति

MCQ
रिक्त स्थान भरें

उत्तर

मार्गे स्थितः अहमपि शब्दं करिष्यामि

shaalaa.com
समवायो हि दुर्जयः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 11: समवायो हि दुर्जयः - अभ्यासः [पृष्ठ ६३]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 11 समवायो हि दुर्जयः
अभ्यासः | Q 3. (ख) | पृष्ठ ६३

संबंधित प्रश्न

गजः केन शाखाम् अत्रोटयत्?


रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

काष्ठकूटः चञ्च्वा गजस्य नयने स्फोटयिष्यति।


मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

काष्ठाकूटः चञ्च्वा गजस्य नयने ______।


मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

तृषार्तः गजः जलाशयं ______।


मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

गजः गर्ते ______।


चटकायाः विलापं श्रुत्वा काष्ठकूटः तां किम् अपृच्छत?


मेघनादः मक्षिकां किम् अवदत्?


चटका काष्ठकूटं किम् अवदत्?

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- प्रथमपुरुषः पठिष्यति पठिष्यतः पठिष्यन्ति
प्रथमपुरुषः ______ पतिष्यतः ______

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- प्रथमपुरुषः पठिष्यति पठिष्यतः पठिष्यन्ति
प्रथमपुरुषः ______ ______ मरिष्यन्ति

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
उत्तमपुरुषः लेखिष्यामि लेखिष्यावः लेखिष्यामः
उत्तमपुरुषः ______ ______ द्रक्ष्यामः

उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अत्रोटयत् - ______


उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अपतत् - ______


उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अपृच्छत् - ______


उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अवदत् - ______


उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अनयत् -______


______ बालिका मधुरं गायति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×