Advertisements
Advertisements
प्रश्न
उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-
अपृच्छत् - ______
उत्तर
अपृच्छत् - पृच्छति स्म।
APPEARS IN
संबंधित प्रश्न
वृक्षस्य अधः कः आगतः?
गजः केन शाखाम् अत्रोटयत्?
काष्ठकूटः चटकां कस्याः समीपम् अनयत्?
रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
चटकायाः नीडं भुवि अपतत्।
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
मार्गे स्थितः अहमपि शब्दं ______।
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
तृषार्तः गजः जलाशयं ______।
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
काष्ठकूटः तां मक्षिकायाः समीपं ______।
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
गजः शुण्डेन वृक्षशाखाः ______।
चटकायाः विलापं श्रुत्वा काष्ठकूटः तां किम् अपृच्छत?
मेघनादः मक्षिकां किम् अवदत्?
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- प्रथमपुरुषः | पठिष्यति | पठिष्यतः | पठिष्यन्ति |
प्रथमपुरुषः | ______ | पतिष्यतः | ______ |
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- प्रथमपुरुषः | पठिष्यति | पठिष्यतः | पठिष्यन्ति |
प्रथमपुरुषः | ______ | ______ | मरिष्यन्ति |
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- मध्यमपुरुषः | गमिष्यसि | गमिष्यथः | गमिष्यथ |
मध्यमपुरुषः | ______ | धाविष्यथः | ______ |
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- उत्तमपुरुषः | लेखिष्यामि | लेखिष्यावः | लेखिष्यामः |
उत्तमपुरुषः | ______ | हसिष्यावः | ______ |
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
उत्तमपुरुषः | लेखिष्यामि | लेखिष्यावः | लेखिष्यामः |
उत्तमपुरुषः | ______ | ______ | द्रक्ष्यामः |
उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-
अपठत् - ______
उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-
अपतत् - ______
उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-
अनयत् -______
______ पत्राणि सुन्दराणि सन्ति।
धेनवः दुग्धं ______।