Advertisements
Advertisements
प्रश्न
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
गजः शुण्डेन वृक्षशाखाः ______।
विकल्प
करिष्यामि
गमिष्यति
अनयत्
पतिष्यति
स्फोटयिष्यति
त्रोटयति
उत्तर
गजः शुण्डेन वृक्षशाखाः त्रोटयति।
APPEARS IN
संबंधित प्रश्न
वृक्षे का प्रतिवसति स्म?
काष्ठकूटः चटकां कस्याः समीपम् अनयत्?
मक्षिकायाः मित्रं कः आसीत्?
रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
काष्ठकूटः चञ्च्वा गजस्य नयने स्फोटयिष्यति।
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
मार्गे स्थितः अहमपि शब्दं ______।
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
तृषार्तः गजः जलाशयं ______।
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
गजः गर्ते ______।
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
काष्ठकूटः तां मक्षिकायाः समीपं ______।
मेघनादः मक्षिकां किम् अवदत्?
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- प्रथमपुरुषः | पठिष्यति | पठिष्यतः | पठिष्यन्ति |
प्रथमपुरुषः | ______ | ______ | मरिष्यन्ति |
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- मध्यमपुरुषः | गमिष्यसि | गमिष्यथः | गमिष्यथ |
मध्यमपुरुषः | ______ | ______ | क्रीडिष्यथ |
उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-
अवसत् -______
उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-
अत्रोटयत् - ______
उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-
अपृच्छत् - ______
______ पत्राणि सुन्दराणि सन्ति।
धेनवः दुग्धं ______।