Advertisements
Advertisements
प्रश्न
उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-
अवसत् -______
उत्तर
अवसत् - वसति सम्
APPEARS IN
संबंधित प्रश्न
वृक्षे का प्रतिवसति स्म?
वृक्षस्य अधः कः आगतः?
गजः केन शाखाम् अत्रोटयत्?
मक्षिकायाः मित्रं कः आसीत्?
रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
कालेन चटकायाः सन्ततिः जाता।
रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
काष्ठकूटः चञ्च्वा गजस्य नयने स्फोटयिष्यति।
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
काष्ठाकूटः चञ्च्वा गजस्य नयने ______।
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
मार्गे स्थितः अहमपि शब्दं ______।
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
तृषार्तः गजः जलाशयं ______।
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
गजः गर्ते ______।
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
गजः शुण्डेन वृक्षशाखाः ______।
चटकायाः काष्ठकूटस्य च वार्तां श्रृत्वा मक्षिका किम् अवदत्?
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- मध्यमपुरुषः | गमिष्यसि | गमिष्यथः | गमिष्यथ |
मध्यमपुरुषः | ______ | धाविष्यथः | ______ |
उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-
अपतत् - ______
उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-
अपृच्छत् - ______
उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-
अवदत् - ______
उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-
अनयत् -______
______ पत्राणि सुन्दराणि सन्ति।
धेनवः दुग्धं ______।