हिंदी

मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत- अहं किञ्चिदपि न वदिष्यामि। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-

अहं किञ्चिदपि न ______।

विकल्प

  • अभिनन्दति

  • भक्षयिष्यामः

  • इच्छामि

  • वदिष्यामि

  • उड्डीयते

  • प्रतिवसित

  • स्म

MCQ
रिक्त स्थान भरें

उत्तर

अहं किञ्चिदपि न वदिष्यामि

shaalaa.com
दुर्बुद्धि: विनश्यति
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2: दुर्बुद्धि: विनश्यति - अभ्यासः [पृष्ठ १०]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 2 दुर्बुद्धि: विनश्यति
अभ्यासः | Q 4. (ख) | पृष्ठ १०

संबंधित प्रश्न

उच्चारणं कुरुत।

फुल्लोत्पलम् अवलम्ब्य पक्त्वा
कम्बुग्रीवः आवाभ्याम् भक्षयिष्यामि
उक्तवान् ह्रदम् सुहृदाम्
भवद्भ्याम् उड्डीयते भ्रष्टः

एकपदेन उत्तरत-

कूर्मस्य किं नाम आसीत्?


एकपदेन उत्तरत-

सरस्तीरे के आगच्छन्?


एकपदेन उत्तरत-

कूर्मः केन मार्गेण अन्यत्र गन्तुम् इच्छति?


एकपदेन उत्तरत-

लम्बमानं कूर्मं दृष्ट्वा के अधावन्?


अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत-

  कः कथयति कं प्रति कथयति
अहं भवद्भ्यां सह आकाशमार्गेण गन्तुम् इच्छामि।
______ ______

अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत-

  कः कथयति कं प्रति कथयति
अत्र क: उपाय:? ______ ______

अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत-

  कः कथयति कं प्रति कथयति
यूयं भस्म खादत। ______ ______

मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-

हंसाभ्यां सह कूर्मोऽपि ______ ।


मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-

यः हितकामानां सुहृदां वाक्यं न ______।


मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-

एकः कूर्मः अपि तत्रैव ______ स्म।


मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-

अहम् आकाशमार्गेण अन्यत्र गन्तुम् ______।


कच्छपः कुत्र गन्तुम् इच्छति?


कच्छपः कम् उपायं वदति?


लम्बमानं कूर्मं दृष्ट्वा पौराः किम् अवदन्?


कूर्मः मित्रयोः वचनं विस्मृत्य किम् अवदत्?

घटनाक्रमानुसारं वाक्यानि लिखत-

(क) कूर्मः हंसयोः सहायता आकाशमार्गेण अगच्छत्।
(ख) पौरा: अकथयन्-वयं पतितं कूर्मं खादिष्यामः।
(ग) कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।
(घ) केचित् धीवराः सरस्तीरे आगच्छन्।
(ङ) कूर्मः अन्यत्र गन्तुम् इच्छति स्म।
(च) लम्बमानं कूर्मं दृष्ट्वा पौरा: अधावन्।
(छ) कूर्मः आकाशात् पतितः पौरै: मारितश्च।
(ज) 'वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः' इति धीवराः अकथयन्।

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×