हिंदी

कच्छपः कम् उपायं वदति? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

कच्छपः कम् उपायं वदति?

एक पंक्ति में उत्तर

उत्तर

कच्छप: उपायं वदति "युवां काष्ठदण्डम् एकं चञ्चवा धारयतम्। अहं काष्ठदण्डमध्ये अवलंम्ब्य युवयोः पक्षबलेन सुखेन गमिष्यामि।"

shaalaa.com
दुर्बुद्धि: विनश्यति
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2: दुर्बुद्धि: विनश्यति - अभ्यासः [पृष्ठ १०]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 2 दुर्बुद्धि: विनश्यति
अभ्यासः | Q 5. (ख) | पृष्ठ १०

संबंधित प्रश्न

एकपदेन उत्तरत-

कूर्मस्य किं नाम आसीत्?


एकपदेन उत्तरत-

सरस्तीरे के आगच्छन्?


अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत-

  कः कथयति कं प्रति कथयति
अहं भवद्भ्यां सह आकाशमार्गेण गन्तुम् इच्छामि।
______ ______

अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत-

  कः कथयति कं प्रति कथयति
अत्र क: उपाय:? ______ ______

अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत-

  कः कथयति कं प्रति कथयति
अहम्‌ उत्तरं न दास्यामि।
______ ______

अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत-

  कः कथयति कं प्रति कथयति
यूयं भस्म खादत। ______ ______

मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-

हंसाभ्यां सह कूर्मोऽपि ______ ।


मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-

अहं किञ्चिदपि न ______।


मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-

यः हितकामानां सुहृदां वाक्यं न ______।


मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-

एकः कूर्मः अपि तत्रैव ______ स्म।


मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-

अहम् आकाशमार्गेण अन्यत्र गन्तुम् ______।


मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-

वयं गृहं नीत्वा कूर्मं ______।


कच्छपः कुत्र गन्तुम् इच्छति?


कूर्मः मित्रयोः वचनं विस्मृत्य किम् अवदत्?

सर्वदा कुत्र सुखम्?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×