Advertisements
Advertisements
प्रश्न
मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-
यः हितकामानां सुहृदां वाक्यं न ______।
विकल्प
अभिनन्दति
भक्षयिष्यामः
इच्छामि
वदिष्यामि
उड्डीयते
प्रतिवसित
स्म
MCQ
रिक्त स्थान भरें
उत्तर
यः हितकामानां सुहृदां वाक्यं न अभिनन्दति।
shaalaa.com
दुर्बुद्धि: विनश्यति
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
APPEARS IN
संबंधित प्रश्न
उच्चारणं कुरुत।
फुल्लोत्पलम् | अवलम्ब्य | पक्त्वा |
कम्बुग्रीवः | आवाभ्याम् | भक्षयिष्यामि |
उक्तवान् | ह्रदम् | सुहृदाम् |
भवद्भ्याम् | उड्डीयते | भ्रष्टः |
एकपदेन उत्तरत-
कूर्मस्य किं नाम आसीत्?
एकपदेन उत्तरत-
सरस्तीरे के आगच्छन्?
एकपदेन उत्तरत-
कूर्मः केन मार्गेण अन्यत्र गन्तुम् इच्छति?
एकपदेन उत्तरत-
लम्बमानं कूर्मं दृष्ट्वा के अधावन्?
अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत-
कः कथयति | कं प्रति कथयति | |
अहं भवद्भ्यां सह आकाशमार्गेण गन्तुम् इच्छामि।
|
______ | ______ |
अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत-
कः कथयति | कं प्रति कथयति | |
अहम् उत्तरं न दास्यामि।
|
______ | ______ |
मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-
एकः कूर्मः अपि तत्रैव ______ स्म।
मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-
वयं गृहं नीत्वा कूर्मं ______।
कच्छपः कुत्र गन्तुम् इच्छति?
कच्छपः कम् उपायं वदति?
लम्बमानं कूर्मं दृष्ट्वा पौराः किम् अवदन्?
कूर्मः मित्रयोः वचनं विस्मृत्य किम् अवदत्?
घटनाक्रमानुसारं वाक्यानि लिखत-
(क) कूर्मः हंसयोः सहायता आकाशमार्गेण अगच्छत्।
(ख) पौरा: अकथयन्-वयं पतितं कूर्मं खादिष्यामः।
(ग) कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।
(घ) केचित् धीवराः सरस्तीरे आगच्छन्।
(ङ) कूर्मः अन्यत्र गन्तुम् इच्छति स्म।
(च) लम्बमानं कूर्मं दृष्ट्वा पौरा: अधावन्।
(छ) कूर्मः आकाशात् पतितः पौरै: मारितश्च।
(ज) 'वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः' इति धीवराः अकथयन्।
(ख) पौरा: अकथयन्-वयं पतितं कूर्मं खादिष्यामः।
(ग) कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।
(घ) केचित् धीवराः सरस्तीरे आगच्छन्।
(ङ) कूर्मः अन्यत्र गन्तुम् इच्छति स्म।
(च) लम्बमानं कूर्मं दृष्ट्वा पौरा: अधावन्।
(छ) कूर्मः आकाशात् पतितः पौरै: मारितश्च।
(ज) 'वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः' इति धीवराः अकथयन्।
सर्वदा कुत्र सुखम्?