हिंदी

सर्वदा कुत्र सुखम्? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

सर्वदा कुत्र सुखम्?

एक पंक्ति में उत्तर

उत्तर

सर्वदा स्वावलम्बने सुखम् ।

shaalaa.com
दुर्बुद्धि: विनश्यति
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2: दुर्बुद्धि: विनश्यति - अभ्यासः [पृष्ठ १४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 2 दुर्बुद्धि: विनश्यति
अभ्यासः | Q 2. (घ) | पृष्ठ १४

संबंधित प्रश्न

एकपदेन उत्तरत-

कूर्मस्य किं नाम आसीत्?


एकपदेन उत्तरत-

सरस्तीरे के आगच्छन्?


एकपदेन उत्तरत-

कूर्मः केन मार्गेण अन्यत्र गन्तुम् इच्छति?


एकपदेन उत्तरत-

लम्बमानं कूर्मं दृष्ट्वा के अधावन्?


अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत-

  कः कथयति कं प्रति कथयति
अहं भवद्भ्यां सह आकाशमार्गेण गन्तुम् इच्छामि।
______ ______

अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत-

  कः कथयति कं प्रति कथयति
अत्र क: उपाय:? ______ ______

अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत-

  कः कथयति कं प्रति कथयति
अहम्‌ उत्तरं न दास्यामि।
______ ______

अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत-

  कः कथयति कं प्रति कथयति
यूयं भस्म खादत। ______ ______

मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-

हंसाभ्यां सह कूर्मोऽपि ______ ।


मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-

अहं किञ्चिदपि न ______।


मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-

वयं गृहं नीत्वा कूर्मं ______।


कच्छपः कम् उपायं वदति?


लम्बमानं कूर्मं दृष्ट्वा पौराः किम् अवदन्?


कूर्मः मित्रयोः वचनं विस्मृत्य किम् अवदत्?

मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

जलाशयम्  अचिन्तयत्  वृद्धः  दुःखिताः कोटरे  वृक्षस्य  सर्प   आदाय   समीपे

एकस्य वृक्षस्य शाखासु अनेके काकाः वसन्ति स्म। तस्य वृक्षस्य ______ एकः सर्पः अपि अवसत्। काकानाम् अनुपस्थितौ ______ काकानां शिशून् खादति स्म। काकाः______ आसन्। तेषु एकः ______ काकः उपायम् ______। वृक्षस्य ______ जलाशयः आसीत्। तत्र एका राजकुमारी स्नातुं ______ आगच्छति स्म। शिलायां स्थितं तस्याः आभरणम् ______एकः काकः वृक्षस्य उपरि अस्थापयत्।राजसेवकाः काकम् अनुसृत्य ______ समीपम् अगच्छन्। तत्र ते तं सर्पं च अमारयन्।अतः एवोक्तम्-उपायेन सर्वं सिद्धयति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×