हिंदी

एकपदेन उत्तरत- कैः सङ्गितं कुर्वीत? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

एकपदेन उत्तरत-

कैः सङ्गितं कुर्वीत?

एक पंक्ति में उत्तर

उत्तर

सद्भिः सङ्गितं कुर्वीत।

shaalaa.com
सुभाषितानि
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 1: सुभाषितानि - अभ्यासः [पृष्ठ ४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 1 सुभाषितानि
अभ्यासः | Q 3. (घ) | पृष्ठ ४

संबंधित प्रश्न

एकपदेन उत्तरत- 

लोके वशीकृतिः का?


रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

सत्येन वाति वायुः।


रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

वसुन्धरा बहुरत्ना भवति।


विद्याफलं ______ कृपणस्य सौख्यम्‌।


व्यसनिन: किं नश्यति?


मधुमक्षिका किं जनयति?


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

मधुमक्खी - ______


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

तिनका - ______


अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-

वाक्यानि

कर्ता

क्रिया

नद्य: समुद्रमासाद्य अपेया: भवन्ति।

______

______

रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
लुब्धस्य यश: नश्यति।


उदाहरणानुसारं पदानि पृथक् कुरुत

अल्पमेव = ______ + ______


उदाहरणानुसारं पदानि पृथक् कुरुत

दैवमेव  = ______ + ______


उदयसमये अस्तसमये च क: रक्तः भवति?


 नराणां प्रथमः शत्रुः कः?


अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-

यः ______ उद्दिश्य प्रकुप्यति तस्य ______ स ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, ______ तं कथं परितोषयिष्यति?


यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

 पशुः उदीरितम् अर्थं गृह्णाति। (कर्मवाच्ये)


समस्तपदं/विग्रहं लिखत-

शरीरे स्थितः – ______


समस्तपदं/विग्रहं लिखत-

समानं शीले व्वसनं येषां तेषु – ______


संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
निमित्तम्‌ ______ ______

संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
वहिः ______ ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×