हिंदी

अधोलिखितपदेषु धातव: के सन्ति? पदम् धातुः करोति ______ पश्य ______ भवेत् ______ तिष्ठति ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अधोलिखितपदेषु धातव: के सन्ति?

पदम् धातुः
करोति ______
पश्य ______
भवेत् ______
तिष्ठति ______
एक शब्द/वाक्यांश उत्तर

उत्तर

पदम् धातुः
करोति कृ
पश्य दृश्
भवेत् भू
तिष्ठति स्था
shaalaa.com
धातुरूपाणि
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 1: सुभाषितानि - अभ्यासः [पृष्ठ ५]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 1 सुभाषितानि
अभ्यासः | Q 7. | पृष्ठ ५

संबंधित प्रश्न

कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

भो छात्रा:! जंकभोजनं तु कदापि मा ______।(भक्ष, लोट)


कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

पुत्र! ______ (दृश्, लोट) स्वलेखम्। त्वं ध्यानेन सुलेखं ______। (लिख्, लोट)


कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

रमा आश्रमे पुष्पाणि ______। (चि, लट्)


कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

यदि अहम् एतं कार्यं कुर्याम् तर्हि किमुपहारं ______। (लभ्, लुट्)


कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

ये जनाः यत्किमपि आखद्यम् ______। (भक्ष्, लट्) ते प्रायः अस्वस्थाः ______ (भू, लट्)


कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

भो बाला:! कमपि प्राणिनं मा ______। (तुद्, लोट)


कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

भवान् किं सत्यं ______? (ब्रू, लट)


समाचारपत्रे रेलदुर्घटनायाः विषये प्रकाशितेऽस्मिन् समाचारपत्रे धातुरूपाणाम् अशुद्धयः सञ्जाताः। एनं समाचारपत्रं पठित्वा क्रियापदानि शुद्धानि कुरुत-

यथा-
ह्यः अहम् समाचार-पत्रे पठामि अपठम् यत, अपठम्

  1. केचन जनाः तान् असेवन् परम् दु:खस्य – ______
  2. ‘विषयः एषः सन्ति यत् केचित् दुर्जनाः तेषां – ______
  3. धनस्यूतम अचोरयः येन अनेकेषां तु – ______
  4. परिचयपत्रमपि न अमिलन्। इतोऽपि – ______
  5. अधिकं यत् तेषां दुःखेन संवेदनहीनाः – ______
  6. जनाः दु केवलं स्वचलदूरभाषयन्त्रेण तस्या – ______
  7. घटनायाः वीडियो-निर्माणे संलग्नाः सन्ति – ______

उचित-धातुरूपेण रिक्तस्थानानि पूरयत-

अधुना त्वं किं ______? (पच्)


उचित-धातुरूपेण रिक्तस्थानानि पूरयत-

गतदिवसे अहम् एतत् पुस्तकम् ______। (इष्)


प्रदत्तैः पदैः वाक्यानि रचयत-

पठेयुः – ______


प्रदत्तैः पदैः वाक्यानि रचयत-

कथयानि – ______


प्रदत्तैः पदैः वाक्यानि रचयत-

पिबाव – ______


प्रदत्तैः पदैः वाक्यानि रचयत-

सेवामहे – ______


प्रदत्तैः पदैः वाक्यानि रचयत-

लेखिष्यसि – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×