हिंदी

कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत- ये जनाः यत्किमपि आखद्यम् ______। (भक्ष्, लट्) ते प्रायः अस्वस्थाः ______ (भू, लट्) - Sanskrit

Advertisements
Advertisements

प्रश्न

कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

ये जनाः यत्किमपि आखद्यम् ______। (भक्ष्, लट्) ते प्रायः अस्वस्थाः ______ (भू, लट्)

रिक्त स्थान भरें

उत्तर

ये जनाः यत्किमपि आखद्यम् भक्षयन्ति। (भक्ष्, लट्) ते प्रायः अस्वस्थाः भवन्ति (भू, लट्)

shaalaa.com
धातुरूपाणि
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 11: धातरूपाणि - अभ्यासः [पृष्ठ १३६]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 11 धातरूपाणि
अभ्यासः | Q 1. viii. | पृष्ठ १३६

संबंधित प्रश्न

अधोलिखितपदेषु धातव: के सन्ति?

पदम् धातुः
करोति ______
पश्य ______
भवेत् ______
तिष्ठति ______

कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

ये छात्राः कक्षायां ध्यानेन पाठं ______ (श्रु, लट्), ते अभीष्टं ______ परिणाम। (लभ्, लट्)।


कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

भो छात्रा:! जंकभोजनं तु कदापि मा ______।(भक्ष, लोट)


कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

अनुशासनबद्धः बालः यथाकालं सर्वं कार्यं कर्तुं  ______। (शक्, लट्)


कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

पुत्र! ______ (दृश्, लोट) स्वलेखम्। त्वं ध्यानेन सुलेखं ______। (लिख्, लोट)


कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

पितः! अद्याहम् ध्यानेन लिखित्वा भवते ______। (दर्शय्, लुट)


कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

रमा आश्रमे पुष्पाणि ______। (चि, लट्)


कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

यदि अहम् एतं कार्यं कुर्याम् तर्हि किमुपहारं ______। (लभ्, लुट्)


कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

भवान् किं सत्यं ______? (ब्रू, लट)


समाचारपत्रे रेलदुर्घटनायाः विषये प्रकाशितेऽस्मिन् समाचारपत्रे धातुरूपाणाम् अशुद्धयः सञ्जाताः। एनं समाचारपत्रं पठित्वा क्रियापदानि शुद्धानि कुरुत-

यथा-
ह्यः अहम् समाचार-पत्रे पठामि अपठम् यत, अपठम्

  1. केचन जनाः तान् असेवन् परम् दु:खस्य – ______
  2. ‘विषयः एषः सन्ति यत् केचित् दुर्जनाः तेषां – ______
  3. धनस्यूतम अचोरयः येन अनेकेषां तु – ______
  4. परिचयपत्रमपि न अमिलन्। इतोऽपि – ______
  5. अधिकं यत् तेषां दुःखेन संवेदनहीनाः – ______
  6. जनाः दु केवलं स्वचलदूरभाषयन्त्रेण तस्या – ______
  7. घटनायाः वीडियो-निर्माणे संलग्नाः सन्ति – ______

उचित-धातुरूपेण रिक्तस्थानानि पूरयत-

न कोऽपि जानाति श्वः किम् ______? (भू)


उचित-धातुरूपेण रिक्तस्थानानि पूरयत-

ह्यः त्वम् आपणात् किं ______? (क्री)


उचित-धातुरूपेण रिक्तस्थानानि पूरयत-

आगामीवर्षे अहम् विदेशम् ______? (गम्)


उचित-धातुरूपेण रिक्तस्थानानि पूरयत-

अधुना त्वं किं ______? (पच्)


उचित-धातुरूपेण रिक्तस्थानानि पूरयत-

गतदिवसे अहम् एतत् पुस्तकम् ______। (इष्)


प्रदत्तैः पदैः वाक्यानि रचयत-

सिञ्चति – ______


प्रदत्तैः पदैः वाक्यानि रचयत-

पिबाव – ______


प्रदत्तैः पदैः वाक्यानि रचयत-

सेवामहे – ______


प्रदत्तैः पदैः वाक्यानि रचयत-

आसन् – ______


प्रदत्तैः पदैः वाक्यानि रचयत-

लेखिष्यसि – ______


प्रदत्तैः पदैः वाक्यानि रचयत-

अस्ति– ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×