हिंदी

NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 9 chapter 11 - धातरूपाणि [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 9 chapter 11 - धातरूपाणि - Shaalaa.com
Advertisements

Solutions for Chapter 11: धातरूपाणि

Below listed, you can find solutions for Chapter 11 of CBSE NCERT for Sanskrit - Abhyaswaan Bhav Class 9.


अभ्यासः
अभ्यासः [Pages 135 - 137]

NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 9 11 धातरूपाणि अभ्यासः [Pages 135 - 137]

अभ्यासः | Q 1. i. | Page 135

कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

ये छात्राः कक्षायां ध्यानेन पाठं ______ (श्रु, लट्), ते अभीष्टं ______ परिणाम। (लभ्, लट्)।

अभ्यासः | Q 1. ii. | Page 135

कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

भो छात्रा:! जंकभोजनं तु कदापि मा ______।(भक्ष, लोट)

अभ्यासः | Q 1. iii | Page 135

कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

अनुशासनबद्धः बालः यथाकालं सर्वं कार्यं कर्तुं  ______। (शक्, लट्)

अभ्यासः | Q 1. iv. | Page 135

कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

पुत्र! ______ (दृश्, लोट) स्वलेखम्। त्वं ध्यानेन सुलेखं ______। (लिख्, लोट)

अभ्यासः | Q 1. v. | Page 136

कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

पितः! अद्याहम् ध्यानेन लिखित्वा भवते ______। (दर्शय्, लुट)

अभ्यासः | Q 1. vi. | Page 136

कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

रमा आश्रमे पुष्पाणि ______। (चि, लट्)

अभ्यासः | Q 1. vii. | Page 136

कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

यदि अहम् एतं कार्यं कुर्याम् तर्हि किमुपहारं ______। (लभ्, लुट्)

अभ्यासः | Q 1. viii. | Page 136

कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

ये जनाः यत्किमपि आखद्यम् ______। (भक्ष्, लट्) ते प्रायः अस्वस्थाः ______ (भू, लट्)

अभ्यासः | Q 1. ix. | Page 136

कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

भो बाला:! कमपि प्राणिनं मा ______। (तुद्, लोट)

अभ्यासः | Q 1. x. | Page 136

कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

भवान् किं सत्यं ______? (ब्रू, लट)

अभ्यासः | Q 2 | Page 136

समाचारपत्रे रेलदुर्घटनायाः विषये प्रकाशितेऽस्मिन् समाचारपत्रे धातुरूपाणाम् अशुद्धयः सञ्जाताः। एनं समाचारपत्रं पठित्वा क्रियापदानि शुद्धानि कुरुत-

यथा-
ह्यः अहम् समाचार-पत्रे पठामि अपठम् यत, अपठम्

  1. केचन जनाः तान् असेवन् परम् दु:खस्य – ______
  2. ‘विषयः एषः सन्ति यत् केचित् दुर्जनाः तेषां – ______
  3. धनस्यूतम अचोरयः येन अनेकेषां तु – ______
  4. परिचयपत्रमपि न अमिलन्। इतोऽपि – ______
  5. अधिकं यत् तेषां दुःखेन संवेदनहीनाः – ______
  6. जनाः दु केवलं स्वचलदूरभाषयन्त्रेण तस्या – ______
  7. घटनायाः वीडियो-निर्माणे संलग्नाः सन्ति – ______
अभ्यासः | Q 3. i. | Page 136

उचित-धातुरूपेण रिक्तस्थानानि पूरयत-

न कोऽपि जानाति श्वः किम् ______? (भू)

अभ्यासः | Q 3. ii. | Page 136

उचित-धातुरूपेण रिक्तस्थानानि पूरयत-

ह्यः त्वम् आपणात् किं ______? (क्री)

अभ्यासः | Q 3. iii. | Page 136

उचित-धातुरूपेण रिक्तस्थानानि पूरयत-

आगामीवर्षे अहम् विदेशम् ______? (गम्)

अभ्यासः | Q 3. iv. | Page 136

उचित-धातुरूपेण रिक्तस्थानानि पूरयत-

अधुना त्वं किं ______? (पच्)

अभ्यासः | Q 3. v. | Page 136

उचित-धातुरूपेण रिक्तस्थानानि पूरयत-

गतदिवसे अहम् एतत् पुस्तकम् ______। (इष्)

अभ्यासः | Q 3. vi. | Page 136

उचित-धातुरूपेण रिक्तस्थानानि पूरयत-

परश्वः अहम् तव गृहे ______। (स्था)

अभ्यासः | Q 4. i. | Page 137

प्रदत्तैः पदैः वाक्यानि रचयत-

सिञ्चति – ______

अभ्यासः | Q 4. ii. | Page 137

प्रदत्तैः पदैः वाक्यानि रचयत-

पठेयुः – ______

अभ्यासः | Q 4. iii. | Page 137

प्रदत्तैः पदैः वाक्यानि रचयत-

कथयानि – ______

अभ्यासः | Q 4. iv. | Page 137

प्रदत्तैः पदैः वाक्यानि रचयत-

पिबाव – ______

अभ्यासः | Q 4. v. | Page 137

प्रदत्तैः पदैः वाक्यानि रचयत-

सेवामहे – ______

अभ्यासः | Q 4. vi. | Page 137

प्रदत्तैः पदैः वाक्यानि रचयत-

आसन् – ______

अभ्यासः | Q 4. vii. | Page 137

प्रदत्तैः पदैः वाक्यानि रचयत-

लेखिष्यसि – ______

अभ्यासः | Q 4. viii. | Page 137

प्रदत्तैः पदैः वाक्यानि रचयत-

अपश्यः – ______

अभ्यासः | Q 4. ix. | Page 137

प्रदत्तैः पदैः वाक्यानि रचयत-

लभन्ते – ______

अभ्यासः | Q 4. x. | Page 137

प्रदत्तैः पदैः वाक्यानि रचयत-

अस्ति– ______

Solutions for 11: धातरूपाणि

अभ्यासः
NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 9 chapter 11 - धातरूपाणि - Shaalaa.com

NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 9 chapter 11 - धातरूपाणि

Shaalaa.com has the CBSE Mathematics Sanskrit - Abhyaswaan Bhav Class 9 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Abhyaswaan Bhav Class 9 CBSE 11 (धातरूपाणि) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Abhyaswaan Bhav Class 9 chapter 11 धातरूपाणि are धातुरूपाणि.

Using NCERT Sanskrit - Abhyaswaan Bhav Class 9 solutions धातरूपाणि exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Abhyaswaan Bhav Class 9 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 11, धातरूपाणि Sanskrit - Abhyaswaan Bhav Class 9 additional questions for Mathematics Sanskrit - Abhyaswaan Bhav Class 9 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×