हिंदी

प्रदत्तैः पदैः वाक्यानि रचयत- पठेयुः – ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

प्रदत्तैः पदैः वाक्यानि रचयत-

पठेयुः – ______

एक पंक्ति में उत्तर

उत्तर

पठेयुः – ननु जनाः संस्कृंत पठेयुः।

shaalaa.com
धातुरूपाणि
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 11: धातरूपाणि - अभ्यासः [पृष्ठ १३७]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 11 धातरूपाणि
अभ्यासः | Q 4. ii. | पृष्ठ १३७

संबंधित प्रश्न

अधोलिखितपदेषु धातव: के सन्ति?

पदम् धातुः
करोति ______
पश्य ______
भवेत् ______
तिष्ठति ______

कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

ये छात्राः कक्षायां ध्यानेन पाठं ______ (श्रु, लट्), ते अभीष्टं ______ परिणाम। (लभ्, लट्)।


कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

भो छात्रा:! जंकभोजनं तु कदापि मा ______।(भक्ष, लोट)


कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

अनुशासनबद्धः बालः यथाकालं सर्वं कार्यं कर्तुं  ______। (शक्, लट्)


कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

पुत्र! ______ (दृश्, लोट) स्वलेखम्। त्वं ध्यानेन सुलेखं ______। (लिख्, लोट)


कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

पितः! अद्याहम् ध्यानेन लिखित्वा भवते ______। (दर्शय्, लुट)


कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

रमा आश्रमे पुष्पाणि ______। (चि, लट्)


कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

यदि अहम् एतं कार्यं कुर्याम् तर्हि किमुपहारं ______। (लभ्, लुट्)


कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

ये जनाः यत्किमपि आखद्यम् ______। (भक्ष्, लट्) ते प्रायः अस्वस्थाः ______ (भू, लट्)


कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

भो बाला:! कमपि प्राणिनं मा ______। (तुद्, लोट)


उचित-धातुरूपेण रिक्तस्थानानि पूरयत-

ह्यः त्वम् आपणात् किं ______? (क्री)


उचित-धातुरूपेण रिक्तस्थानानि पूरयत-

आगामीवर्षे अहम् विदेशम् ______? (गम्)


उचित-धातुरूपेण रिक्तस्थानानि पूरयत-

अधुना त्वं किं ______? (पच्)


उचित-धातुरूपेण रिक्तस्थानानि पूरयत-

गतदिवसे अहम् एतत् पुस्तकम् ______। (इष्)


उचित-धातुरूपेण रिक्तस्थानानि पूरयत-

परश्वः अहम् तव गृहे ______। (स्था)


प्रदत्तैः पदैः वाक्यानि रचयत-

सिञ्चति – ______


प्रदत्तैः पदैः वाक्यानि रचयत-

पिबाव – ______


प्रदत्तैः पदैः वाक्यानि रचयत-

सेवामहे – ______


प्रदत्तैः पदैः वाक्यानि रचयत-

आसन् – ______


प्रदत्तैः पदैः वाक्यानि रचयत-

लेखिष्यसि – ______


प्रदत्तैः पदैः वाक्यानि रचयत-

अपश्यः – ______


प्रदत्तैः पदैः वाक्यानि रचयत-

लभन्ते – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×