Advertisements
Advertisements
प्रश्न
प्रदत्तैः पदैः वाक्यानि रचयत-
पठेयुः – ______
उत्तर
पठेयुः – ननु जनाः संस्कृंत पठेयुः।
APPEARS IN
संबंधित प्रश्न
अधोलिखितपदेषु धातव: के सन्ति?
पदम् | धातुः |
करोति | ______ |
पश्य | ______ |
भवेत् | ______ |
तिष्ठति | ______ |
कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-
ये छात्राः कक्षायां ध्यानेन पाठं ______ (श्रु, लट्), ते अभीष्टं ______ परिणाम। (लभ्, लट्)।
कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-
भो छात्रा:! जंकभोजनं तु कदापि मा ______।(भक्ष, लोट)
कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-
अनुशासनबद्धः बालः यथाकालं सर्वं कार्यं कर्तुं ______। (शक्, लट्)
कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-
पुत्र! ______ (दृश्, लोट) स्वलेखम्। त्वं ध्यानेन सुलेखं ______। (लिख्, लोट)
कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-
पितः! अद्याहम् ध्यानेन लिखित्वा भवते ______। (दर्शय्, लुट)
कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-
रमा आश्रमे पुष्पाणि ______। (चि, लट्)
कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-
यदि अहम् एतं कार्यं कुर्याम् तर्हि किमुपहारं ______। (लभ्, लुट्)
कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-
ये जनाः यत्किमपि आखद्यम् ______। (भक्ष्, लट्) ते प्रायः अस्वस्थाः ______ (भू, लट्)
कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-
भो बाला:! कमपि प्राणिनं मा ______। (तुद्, लोट)
उचित-धातुरूपेण रिक्तस्थानानि पूरयत-
ह्यः त्वम् आपणात् किं ______? (क्री)
उचित-धातुरूपेण रिक्तस्थानानि पूरयत-
आगामीवर्षे अहम् विदेशम् ______? (गम्)
उचित-धातुरूपेण रिक्तस्थानानि पूरयत-
अधुना त्वं किं ______? (पच्)
उचित-धातुरूपेण रिक्तस्थानानि पूरयत-
गतदिवसे अहम् एतत् पुस्तकम् ______। (इष्)
उचित-धातुरूपेण रिक्तस्थानानि पूरयत-
परश्वः अहम् तव गृहे ______। (स्था)
प्रदत्तैः पदैः वाक्यानि रचयत-
सिञ्चति – ______
प्रदत्तैः पदैः वाक्यानि रचयत-
पिबाव – ______
प्रदत्तैः पदैः वाक्यानि रचयत-
सेवामहे – ______
प्रदत्तैः पदैः वाक्यानि रचयत-
आसन् – ______
प्रदत्तैः पदैः वाक्यानि रचयत-
लेखिष्यसि – ______
प्रदत्तैः पदैः वाक्यानि रचयत-
अपश्यः – ______
प्रदत्तैः पदैः वाक्यानि रचयत-
लभन्ते – ______