English

कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत- ये जनाः यत्किमपि आखद्यम् ______। (भक्ष्, लट्) ते प्रायः अस्वस्थाः ______ (भू, लट्) - Sanskrit

Advertisements
Advertisements

Question

कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

ये जनाः यत्किमपि आखद्यम् ______। (भक्ष्, लट्) ते प्रायः अस्वस्थाः ______ (भू, लट्)

Fill in the Blanks

Solution

ये जनाः यत्किमपि आखद्यम् भक्षयन्ति। (भक्ष्, लट्) ते प्रायः अस्वस्थाः भवन्ति (भू, लट्)

shaalaa.com
धातुरूपाणि
  Is there an error in this question or solution?
Chapter 11: धातरूपाणि - अभ्यासः [Page 136]

APPEARS IN

NCERT Sanskrit - Abhyaswaan Bhav Class 9
Chapter 11 धातरूपाणि
अभ्यासः | Q 1. viii. | Page 136

RELATED QUESTIONS

कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

भो छात्रा:! जंकभोजनं तु कदापि मा ______।(भक्ष, लोट)


कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

पुत्र! ______ (दृश्, लोट) स्वलेखम्। त्वं ध्यानेन सुलेखं ______। (लिख्, लोट)


कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

पितः! अद्याहम् ध्यानेन लिखित्वा भवते ______। (दर्शय्, लुट)


कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

रमा आश्रमे पुष्पाणि ______। (चि, लट्)


कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

भो बाला:! कमपि प्राणिनं मा ______। (तुद्, लोट)


कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

भवान् किं सत्यं ______? (ब्रू, लट)


समाचारपत्रे रेलदुर्घटनायाः विषये प्रकाशितेऽस्मिन् समाचारपत्रे धातुरूपाणाम् अशुद्धयः सञ्जाताः। एनं समाचारपत्रं पठित्वा क्रियापदानि शुद्धानि कुरुत-

यथा-
ह्यः अहम् समाचार-पत्रे पठामि अपठम् यत, अपठम्

  1. केचन जनाः तान् असेवन् परम् दु:खस्य – ______
  2. ‘विषयः एषः सन्ति यत् केचित् दुर्जनाः तेषां – ______
  3. धनस्यूतम अचोरयः येन अनेकेषां तु – ______
  4. परिचयपत्रमपि न अमिलन्। इतोऽपि – ______
  5. अधिकं यत् तेषां दुःखेन संवेदनहीनाः – ______
  6. जनाः दु केवलं स्वचलदूरभाषयन्त्रेण तस्या – ______
  7. घटनायाः वीडियो-निर्माणे संलग्नाः सन्ति – ______

उचित-धातुरूपेण रिक्तस्थानानि पूरयत-

न कोऽपि जानाति श्वः किम् ______? (भू)


उचित-धातुरूपेण रिक्तस्थानानि पूरयत-

ह्यः त्वम् आपणात् किं ______? (क्री)


उचित-धातुरूपेण रिक्तस्थानानि पूरयत-

आगामीवर्षे अहम् विदेशम् ______? (गम्)


उचित-धातुरूपेण रिक्तस्थानानि पूरयत-

अधुना त्वं किं ______? (पच्)


उचित-धातुरूपेण रिक्तस्थानानि पूरयत-

गतदिवसे अहम् एतत् पुस्तकम् ______। (इष्)


प्रदत्तैः पदैः वाक्यानि रचयत-

सिञ्चति – ______


प्रदत्तैः पदैः वाक्यानि रचयत-

पठेयुः – ______


प्रदत्तैः पदैः वाक्यानि रचयत-

कथयानि – ______


प्रदत्तैः पदैः वाक्यानि रचयत-

पिबाव – ______


प्रदत्तैः पदैः वाक्यानि रचयत-

आसन् – ______


प्रदत्तैः पदैः वाक्यानि रचयत-

लेखिष्यसि – ______


प्रदत्तैः पदैः वाक्यानि रचयत-

अपश्यः – ______


प्रदत्तैः पदैः वाक्यानि रचयत-

लभन्ते – ______


प्रदत्तैः पदैः वाक्यानि रचयत-

अस्ति– ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×