हिंदी

यथायोग्यं श्लोकांशान्‌ मेलयत- क ख धनधान्यप्रयोगेषु, नासद्भिः किञ्चिदाचरेत्,। विस्मयो न हि कर्त्तव्यः, त्यक्तलज्जः, सुखी भवेत्,। सत्येन धार्यते पृथ्वी, बहुरत्ना वसुन्धरा। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

यथायोग्यं श्लोकांशान्‌ मेलयत-

धनधान्यप्रयोगेषु नासद्भिः किञ्चिदाचरेत्।
विस्मयो न हि कर्त्तव्यः त्यक्तलज्जः सुखी भवेत्।
सत्येन धार्यते पृथ्वी बहुरत्ना वसुन्धरा।
सद्भिर्विवादं मैत्रीं च विद्यायाः संग्रहेषु च।
आहारे व्यवहारे च सत्येन तपते रविः।
जोड़ियाँ मिलाइएँ

उत्तर

धनधान्यप्रयोगेषु विद्यायाः संग्रहेषु च।
विस्मयो न हि कर्त्तव्यः बहुरत्ना वसुन्धरा।
सत्येन धार्यते पृथ्वी सत्येन तपते रविः।
सद्भिर्विवादं मैत्रीं च नासद्भिः किञ्चिदाचरेत्।
आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत्।
shaalaa.com
सुभाषितानि
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 1: सुभाषितानि - अभ्यासः [पृष्ठ ३]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 1 सुभाषितानि
अभ्यासः | Q 2. | पृष्ठ ३

संबंधित प्रश्न

रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

सद्भिः मैत्रीं कुर्वीत।


प्रश्नानामुत्तराणि लिखत-

त्यक्तलज्जः कुत्र सुखी भवेत्?


पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत।


तद्भागधेयं ______ पशूनाम्‌।


विद्याफलं ______ कृपणस्य सौख्यम्‌।


व्यसनिन: किं नश्यति?


अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-

वाक्यानि  कर्ता क्रिया

गुणज्ञेषु गुणा: भवन्ति।

______

______


अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-

वाक्यानि

कर्ता

क्रिया

नद्य: समुद्रमासाद्य अपेया: भवन्ति।

______

______

उदाहरणानुसारं पदानि पृथक् कुरुत

दैवमेव  = ______ + ______


 केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता?


पशुना अपि कीदृशः गृह्यते?


 वसन्तस्य गुणं क: जानाति?


सुधियः सख्यं केन सह भवति?


अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-

______ संसारे खल ______ निरर्थकम् नास्ति। अश्वः चेत् ______ वीरः खर: ______ वहने (वीर:) (भवति)।


अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-

मनुष्यः समस्वभावैः जनैः सह मित्रता करोति।


यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

मृगाः मृगैः सह अनुब्रजन्ति। (एकवचने)


समस्तपदं/विग्रहं लिखत-

निर्बल: – ______


संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
सूर्य: ______ ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×