English

अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत- सार्थकम् - ______ - Sanskrit

Advertisements
Advertisements

Question

अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

सार्थकम् - ______

One Word/Term Answer

Solution

सार्थकम् - निरर्थकम् 

shaalaa.com
सुभाषितानि
  Is there an error in this question or solution?
Chapter 6: सुभाषितानि - अभ्यासः [Page 53]

APPEARS IN

NCERT Sanskrit - Shemushi Class 10
Chapter 6 सुभाषितानि
अभ्यासः | Q 7. (छ) | Page 53

RELATED QUESTIONS

एकपदेन उत्तरत-

कैः सङ्गितं कुर्वीत?


प्रश्नानामुत्तराणि लिखत-

पृथिव्यां त्रीणि रत्नानि कानि?


समुद्रमासाद्य ______।


तद्भागधेयं ______ पशूनाम्‌।


विद्याफलं ______ कृपणस्य सौख्यम्‌।


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

कंजूस - ______


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

पूँछ - ______


अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-

वाक्यानि

कर्ता

क्रिया

पिशुनस्य मैत्री यश: नाशयति।

______

______


रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
मधुमक्षिका माधुर्यमेव जनयति।


रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–

तस्य मूध्र्नि तिष्ठन्ति वायसा:।


उदाहरणानुसारं पदानि पृथक् कुरुत

अल्पमेव = ______ + ______


 केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता?


उदयसमये अस्तसमये च क: रक्तः भवति?


केन समः बन्धुः नास्ति?


अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-

______ संसारे खल ______ निरर्थकम् नास्ति। अश्वः चेत् ______ वीरः खर: ______ वहने (वीर:) (भवति)।


यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

 गुणी गुणं जानाति। (बहुवचने)


सन्धि / सन्धिविच्छेदं कुरुत-

अनुक्तम् + अपि + ऊहति – ______


समस्तपदं/विग्रहं लिखत-

निर्बल: – ______


समस्तपदं/विग्रहं लिखत-

समानं शीले व्वसनं येषां तेषु – ______


संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
निमित्तम्‌ ______ ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×