English

यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत- गुणी गुणं जानाति। (बहुवचने) - Sanskrit

Advertisements
Advertisements

Question

यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

 गुणी गुणं जानाति। (बहुवचने)

One Line Answer

Solution

गुणिनः गुणान् गुणानि जानन्ति।

shaalaa.com
सुभाषितानि
  Is there an error in this question or solution?
Chapter 6: सुभाषितानि - अभ्यासः [Page 53]

APPEARS IN

NCERT Sanskrit - Shemushi Class 10
Chapter 6 सुभाषितानि
अभ्यासः | Q 5. (क) | Page 53

RELATED QUESTIONS

यथायोग्यं श्लोकांशान्‌ मेलयत-

धनधान्यप्रयोगेषु नासद्भिः किञ्चिदाचरेत्।
विस्मयो न हि कर्त्तव्यः त्यक्तलज्जः सुखी भवेत्।
सत्येन धार्यते पृथ्वी बहुरत्ना वसुन्धरा।
सद्भिर्विवादं मैत्रीं च विद्यायाः संग्रहेषु च।
आहारे व्यवहारे च सत्येन तपते रविः।

एकपदेन उत्तरत-

पृथिव्यां कति रत्नानि?


एकपदेन उत्तरत-

मूढैः कुत्र रत्नसंज्ञा विधीयते?


रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

वसुन्धरा बहुरत्ना भवति।


रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

सद्भिः मैत्रीं कुर्वीत।


प्रश्नानामुत्तराणि लिखत-

त्यक्तलज्जः कुत्र सुखी भवेत्?


विद्याफलं ______ कृपणस्य सौख्यम्‌।


 पौरषं विहाय यः ______ अवलम्बते।


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

पूँछ - ______


रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
नद्य: सुस्वादुतोया: भवन्ति।


रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
लुब्धस्य यश: नश्यति।


उदाहरणानुसारं पदानि पृथक् कुरुत

समुद्रमासाद्य - ______ + ______


उदाहरणानुसारं पदानि पृथक् कुरुत

माधुर्यमेव = ______+ ______


उदाहरणानुसारं पदानि पृथक् कुरुत

अल्पमेव = ______ + ______


 केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता?


सन्धि / सन्धिविच्छेदं कुरुत-

______ + ______ – तस्यापगमे


सन्धि / सन्धिविच्छेदं कुरुत-

रक्तः + च + अस्तमये – ______


समस्तपदं/विग्रहं लिखत-

देहस्य विनाशाय – ______


अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

मूर्खः - ______


अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

सुलभः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×