English

रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत- वसुन्धरा बहुरत्ना भवति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

वसुन्धरा बहुरत्ना भवति।

One Line Answer

Solution

का बहुरत्ना भवति।

shaalaa.com
सुभाषितानि
  Is there an error in this question or solution?
Chapter 1: सुभाषितानि - अभ्यासः [Page 4]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 1 सुभाषितानि
अभ्यासः | Q 4. (ग) | Page 4

RELATED QUESTIONS

एकपदेन उत्तरत-

पृथिव्यां कति रत्नानि?


रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

सत्येन वाति वायुः।


रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

सद्भिः एव सहासीत।


रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

सद्भिः मैत्रीं कुर्वीत।


अर्थिन: केभ्य: विमुखा न यान्ति?


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

कड़वा - ______


उदाहरणानुसारं पदानि पृथक् कुरुत

दैवमेव  = ______ + ______


उदयसमये अस्तसमये च क: रक्तः भवति?


 नराणां प्रथमः शत्रुः कः?


यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

 पशुः उदीरितम् अर्थं गृह्णाति। (कर्मवाच्ये)


यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

मृगाः मृगैः सह अनुब्रजन्ति। (एकवचने)


यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

तेन एव वह्निनां शरीरं दह्यते। (कर्तृवाच्ये)


सन्धि / सन्धिविच्छेदं कुरुत-

न + अस्ति + उद्यमसम: – ___________


सन्धि / सन्धिविच्छेदं कुरुत-

______ + ______ – नास्ति


सन्धि / सन्धिविच्छेदं कुरुत-

______ + ______ – योजकस्तत्र


समस्तपदं/विग्रहं लिखत-

निर्बल: – ______


समस्तपदं/विग्रहं लिखत-

समानं शीले व्वसनं येषां तेषु – ______


संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
वायस: ______ ______

संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
सूर्य: ______ ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×