English

संस्कृतेन वाक्यप्रयोगं कुरुत- अर्थ वाक्यः प्रयोगः निमित्तम्‌ ______ ______ - Sanskrit

Advertisements
Advertisements

Question

संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
निमित्तम्‌ ______ ______
One Line Answer

Solution

  अर्थ वाक्यः प्रयोगः
निमित्तम्‌ कारण त्वं किं निमित्तं दृष्ट्वा अत्र तिष्ठसि?
shaalaa.com
सुभाषितानि
  Is there an error in this question or solution?
Chapter 6: सुभाषितानि - अभ्यासः [Page 53]

APPEARS IN

NCERT Sanskrit - Shemushi Class 10
Chapter 6 सुभाषितानि
अभ्यासः | Q 7. (अ) (ख) | Page 53

RELATED QUESTIONS

सर्वान् श्लोकान् सस्वरं गायत।


एकपदेन उत्तरत-

कैः सङ्गितं कुर्वीत?


एकपदेन उत्तरत- 

लोके वशीकृतिः का?


रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

सत्येन वाति वायुः।


रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

सद्भिः एव सहासीत।


रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

वसुन्धरा बहुरत्ना भवति।


______ वच: मधुरसूक्तरसं सृजन्ति।


तद्भागधेयं ______ पशूनाम्‌।


विद्याफलं ______ कृपणस्य सौख्यम्‌।


व्यसनिन: किं नश्यति?


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

तिनका - ______


अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-

वाक्यानि  कर्ता क्रिया

गुणज्ञेषु गुणा: भवन्ति।

______

______


उदाहरणानुसारं पदानि पृथक् कुरुत

सर्वमेव = ______ + ______


उदाहरणानुसारं पदानि पृथक् कुरुत

विपदामादावेव = ______ + ______ + ______


सुधियः सख्यं केन सह भवति?


अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-

______ संसारे खल ______ निरर्थकम् नास्ति। अश्वः चेत् ______ वीरः खर: ______ वहने (वीर:) (भवति)।


समस्तपदं/विग्रहं लिखत-

महावृक्षः – ______


संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
वहिः ______ ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×