मराठी

केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता? - Sanskrit

Advertisements
Advertisements

प्रश्न

 केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता?

एक शब्द/वाक्यांश उत्तर

उत्तर

महताम्।

shaalaa.com
सुभाषितानि
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: सुभाषितानि - अभ्यासः [पृष्ठ ५२]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 6 सुभाषितानि
अभ्यासः | Q 1. (ग) | पृष्ठ ५२

संबंधित प्रश्‍न

प्रश्नानामुत्तराणि लिखत-

पृथिव्यां त्रीणि रत्नानि कानि?


मञ्जूषातः पदानि चित्वा लिङ्गानुसारं लिखत-

रत्नानि, वसुन्धरा, सत्येन, सुखी, अन्नम्, वह्निः, रविः, पृथ्वी, सङ्गतिम्

 

पुँल्लिङ्गम् स्त्रीलिङ्गम् नपुसंकलिङ्गम्

______

______

______

______

______

______

______

______

______

चिन्तनीया हि विपदाम् ______ प्रतिक्रियाः।


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

कंजूस - ______


अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-

वाक्यानि

कर्ता

क्रिया

पिशुनस्य मैत्री यश: नाशयति।

______

______


उदाहरणानुसारं पदानि पृथक् कुरुत

महात्मनामुक्ति: = ______ + ______


गुणी किं वेत्ति?


उदयसमये अस्तसमये च क: रक्तः भवति?


अस्माभिः कीदृशः वृक्षः सेवितव्यः?


अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-

परिश्रमं कुर्वाण: नरः कदापि दु:खं न प्राप्नोति।


यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

कः छायां निवारयति। (कर्मवाच्ये)


यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

तेन एव वह्निनां शरीरं दह्यते। (कर्तृवाच्ये)


सन्धि / सन्धिविच्छेदं कुरुत-

अनुक्तम् + अपि + ऊहति – ______


सन्धि / सन्धिविच्छेदं कुरुत-

______ + ______ – नास्ति


समस्तपदं/विग्रहं लिखत-

शरीरे स्थितः – ______


समस्तपदं/विग्रहं लिखत-

देहस्य विनाशाय – ______


समस्तपदं/विग्रहं लिखत-

समानं शीले व्वसनं येषां तेषु – ______


समस्तपदं/विग्रहं लिखत-

अयोग्यः – ______


संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
वहिः ______ ______

अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

प्रसीदति - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×