मराठी

अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत- वाक्यानि कर्ता क्रिया पिशुनस्य मैत्री यश: नाशयति। ______ ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-

वाक्यानि

कर्ता

क्रिया

पिशुनस्य मैत्री यश: नाशयति।

______

______

रिकाम्या जागा भरा

उत्तर

वाक्यानि

कर्ता

क्रिया

पिशुनस्य मैत्री यश: नाशयति।

मैत्री

नाशयति

shaalaa.com
सुभाषितानि
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 1: सुभाषितानि - अभ्यासः [पृष्ठ ४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 1 सुभाषितानि
अभ्यासः | Q 5.(घ) | पृष्ठ ४

संबंधित प्रश्‍न

एकपदेन उत्तरत-

मूढैः कुत्र रत्नसंज्ञा विधीयते?


रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

सद्भिः एव सहासीत।


समुद्रमासाद्य ______।


तद्भागधेयं ______ पशूनाम्‌।


अर्थिन: केभ्य: विमुखा न यान्ति?


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

कड़वा - ______


रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–

तस्य मूध्र्नि तिष्ठन्ति वायसा:।


उदाहरणानुसारं पदानि पृथक् कुरुत

माधुर्यमेव = ______+ ______


 केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता?


अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-

विद्वान् स एव भवति यः अनुक्तम् अपि तथ्यं जानाति।


अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-

परिश्रमं कुर्वाण: नरः कदापि दु:खं न प्राप्नोति।


सन्धि / सन्धिविच्छेदं कुरुत-

न + अस्ति + उद्यमसम: – ___________


सन्धि / सन्धिविच्छेदं कुरुत-

______ + ______ – तस्यापगमे


सन्धि / सन्धिविच्छेदं कुरुत-

अनुक्तम् + अपि + ऊहति – ______


सन्धि/सन्धिविच्छेदं कुरुत-

______ + ______ = गावश्च


संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
वायस: ______ ______

अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

प्रसीदति - ______


अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

सार्थकम् - ______


अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

काक: कृष्ण: भवति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×