मराठी

सन्धि / सन्धिविच्छेदं कुरुत- ______ + ______ – योजकस्तत्र - Sanskrit

Advertisements
Advertisements

प्रश्न

सन्धि / सन्धिविच्छेदं कुरुत-

______ + ______ – योजकस्तत्र

रिकाम्या जागा भरा

उत्तर

योजक: + तत्र – योजकस्तत्र

shaalaa.com
सुभाषितानि
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: सुभाषितानि - अभ्यासः [पृष्ठ ५३]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 6 सुभाषितानि
अभ्यासः | Q 6. (अ) (छ) | पृष्ठ ५३

संबंधित प्रश्‍न

एकपदेन उत्तरत-

कैः सङ्गितं कुर्वीत?


रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

सद्भिः एव सहासीत।


प्रश्नानामुत्तराणि लिखत

कुत्रः विस्मयः न कर्त्तव्यः?


प्रश्नानामुत्तराणि लिखत-

पृथिव्यां त्रीणि रत्नानि कानि?


मञ्जूषातः पदानि चित्वा लिङ्गानुसारं लिखत-

रत्नानि, वसुन्धरा, सत्येन, सुखी, अन्नम्, वह्निः, रविः, पृथ्वी, सङ्गतिम्

 

पुँल्लिङ्गम् स्त्रीलिङ्गम् नपुसंकलिङ्गम्

______

______

______

______

______

______

______

______

______

चिन्तनीया हि विपदाम् ______ प्रतिक्रियाः।


मधुरसूक्तरसं के सृजन्ति?


अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-

वाक्यानि

कर्ता

 क्रिया

मधुमक्षिका माधुर्यं जनयेत्‌।

______

______


रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–

तस्य मूध्र्नि तिष्ठन्ति वायसा:।


उदाहरणानुसारं पदानि पृथक् कुरुत

समुद्रमासाद्य - ______ + ______


उदाहरणानुसारं पदानि पृथक् कुरुत

दैवमेव  = ______ + ______


मनुष्याणां महान् रिपुः कः?


गुणी किं वेत्ति?


अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-

यः ______ उद्दिश्य प्रकुप्यति तस्य ______ स ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, ______ तं कथं परितोषयिष्यति?


सन्धि / सन्धिविच्छेदं कुरुत-

न + अस्ति + उद्यमसम: – ___________


समस्तपदं/विग्रहं लिखत-

उद्यमसमः – ______


समस्तपदं/विग्रहं लिखत-

देहस्य विनाशाय – ______


संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
पिक: ______ ______

संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
वहिः ______ ______

अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

संपत्ती – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×