हिंदी

अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत- परिश्रमं कुर्वाण: नरः कदापि दु:खं न प्राप्नोति। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-

परिश्रमं कुर्वाण: नरः कदापि दु:खं न प्राप्नोति।

एक पंक्ति में उत्तर

उत्तर

नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।

shaalaa.com
सुभाषितानि
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 6: सुभाषितानि - अभ्यासः [पृष्ठ ५३]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 6 सुभाषितानि
अभ्यासः | Q 4. (ग) | पृष्ठ ५३

संबंधित प्रश्न

एकपदेन उत्तरत-

कैः सङ्गितं कुर्वीत?


एकपदेन उत्तरत- 

लोके वशीकृतिः का?


रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

सत्येन वाति वायुः।


प्रश्नानामुत्तराणि लिखत

कुत्रः विस्मयः न कर्त्तव्यः?


मञ्जूषातः पदानि चित्वा लिङ्गानुसारं लिखत-

रत्नानि, वसुन्धरा, सत्येन, सुखी, अन्नम्, वह्निः, रविः, पृथ्वी, सङ्गतिम्

 

पुँल्लिङ्गम् स्त्रीलिङ्गम् नपुसंकलिङ्गम्

______

______

______

______

______

______

______

______

______

उच्चारणं कुरुत।

फुल्लोत्पलम् अवलम्ब्य पक्त्वा
कम्बुग्रीवः आवाभ्याम् भक्षयिष्यामि
उक्तवान् ह्रदम् सुहृदाम्
भवद्भ्याम् उड्डीयते भ्रष्टः

विद्याफलं ______ कृपणस्य सौख्यम्‌।


मधुमक्षिका किं जनयति?


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

मधुमक्खी - ______


अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-

वाक्यानि

कर्ता

क्रिया

पिशुनस्य मैत्री यश: नाशयति।

______

______


उदाहरणानुसारं पदानि पृथक् कुरुत

समुद्रमासाद्य - ______ + ______


मनुष्याणां महान् रिपुः कः?


 केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता?


पशुना अपि कीदृशः गृह्यते?


 वसन्तस्य गुणं क: जानाति?


समस्तपदं/विग्रहं लिखत-

निर्बल: – ______


संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
पिक: ______ ______

अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

सुलभः - ______


अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

सार्थकम् - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×