Advertisements
Advertisements
प्रश्न
समस्तपदं/विग्रहं लिखत-
निर्बल: – ______
उत्तर
निर्बल: – निर्गतम् बलम् यस्मात् सः
APPEARS IN
संबंधित प्रश्न
एकपदेन उत्तरत-
मूढैः कुत्र रत्नसंज्ञा विधीयते?
एकपदेन उत्तरत-
पृथिवी केन धार्यते?
एकपदेन उत्तरत-
कैः सङ्गितं कुर्वीत?
प्रश्नानामुत्तराणि लिखत-
त्यक्तलज्जः कुत्र सुखी भवेत्?
पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत।
तद्भागधेयं ______ पशूनाम्।
पौरषं विहाय यः ______ अवलम्बते।
मधुरसूक्तरसं के सृजन्ति?
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
पूँछ - ______
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
तिनका - ______
अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-
वाक्यानि |
कर्ता |
क्रिया |
मधुमक्षिका माधुर्यं जनयेत्। |
______ |
______ |
उदाहरणानुसारं पदानि पृथक् कुरुत–
समुद्रमासाद्य - ______ + ______
उदाहरणानुसारं पदानि पृथक् कुरुत–
माधुर्यमेव = ______+ ______
अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-
______ संसारे खल ______ निरर्थकम् नास्ति। अश्वः चेत् ______ वीरः खर: ______ वहने (वीर:) (भवति)।
अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-
परिश्रमं कुर्वाण: नरः कदापि दु:खं न प्राप्नोति।
यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
गुणी गुणं जानाति। (बहुवचने)
यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
कः छायां निवारयति। (कर्मवाच्ये)
समस्तपदं/विग्रहं लिखत-
समानं शीले व्वसनं येषां तेषु – ______
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
प्रसीदति - ______